________________
. अभिधानचिन्तामणौ देवकाण्डः २ पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्थक रजनीद्वन्द्वं, प्रदोषो यामिनीमुखम् ॥१४४॥ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा । उच्चन्द्रस्त्वपररात्रस्तमित्रं तिमिरं तमः ॥१४५॥ ध्यान्तं भूच्छायाऽन्धकारं, तमसं सम-वा-न्धतः ।। तुल्यनक्तंदिने काले, विषुवद् विषुवं च तत् ॥१४६॥ दर्शयामिनी से २ - भासनी रात. ज्योत्स्नी, पूर्णिमारात्रिः से २-पूनभनी रात. गणरात्रः (पु. न.), निशागणः मे २-रात्रिने। सभा . ॥ १४ ॥ भो ५in क्थ्य पक्षिणी हाय छ तेभ वत. માન અને આગામી બે દિવસની વચલી રાત–એ અર્થ કરે હોય તે ઘક્ષિft શબ્દ વપરાય છે. (તેવી જ રીતે બે રાત વચ્ચેનો दिवस येवो २५ ४२ डाय तो ५४ पक्षी 'इन्' ( ५.) ४ पापरी शाय) गर्भकम् , रजनीद्वन्द्वम् स २- २।त. प्रदोषः यामिनीमुखम् , [दिनात्ययः शे०] से २-रात्रिमा प्रथम भास ॥ १४४ ॥ यामः, प्रहरः मे २-४२, ५२. निशीथः, अर्धरात्रः, महानिशा, [निःसंपातः शि० ११] से 3-२मधशत. उच्चन्द्रः, अपररात्रः थे २-रात्रिनो छेतो . तमिस्रम् (स्त्री-न) तिमिरम् (पुनः), तमः 'सू' (न) ॥१४५॥, ध्वान्तम् (पृ. न. ), भूच्छाया-भूच्छायम् , अन्धकारम् (५. न.), सन्तमसम् , अवतमसम् , अन्धतमसम् , [वृत्रः, रजोबलम् ॥२०॥ रात्रिरागः, नीलपङ्कः, दिनाण्डम् , दिनकेसरः, खपरागः, निशावर्म, वियदभूतिः, दिगम्बरः स १०-शे० २१; अन्धातमसम् शि० १२] मे - ४१२. विषुवत् (५. न.), विषुवम् मे २-समान त्रि અને દિવસ હોય તેવો દિવસ (મેષ તથા તુલા સંક્રાન્તિ દિવસ.)