________________
५
।
१
xe
४२ अभिधानचिन्तामणौ देवकाण्डः २ दिनावसानमुत्सरो, विकालसबली अपि । . सायं सन्ध्या तु पितृसूस्त्रिसन्ध्यं तूपवैणवम् ॥१४०॥ श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः । निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा ॥१४१॥ त्रियामा यामिनी भौती, तमी तमा विभावरी । रजनी वसतिः श्यामा, वासतेयी तमस्विनी ॥१४२॥ उषा दोषेन्दुकान्ताऽथ, तमिस्रा दर्शयामिनी । ज्योत्स्नी तु पूर्णिमारात्रिगणरात्रो निशागणः ॥१४३॥ सव-२५. गोसः- पु. दृश्य.) [निशात्ययः, गोसर्गः शे० १८] मे ८-प्रमात. मध्याह्नः, दिवामध्यम् , मध्यन्दिनम् ये 3-मध्याह. ॥ १३८ ॥ दिनावसानम् , उत्सूरः, विकालः, सबलिः (Y.), सायम् (पु. न. २५.) से ५. सायस. सन्ध्या, पितृसू (पितृप्रसूः ) मे २-सन्ध्या त्रिसन्ध्यम्., उपवैणवम् २-त्र सध्या ॥१४०॥ श्राद्धकालः, कुतपः (५. न.) मे २-द्विवसने। मामा भाग निशा, निशीथिनी, रात्रिः-रात्री, शर्वरी, क्षणदा, क्षपा ॥ १४१ ॥, त्रियामा, यामिनी, भौती, तमी, तमा, विभावरी, रजनी-रजनिः, वसतिः (स्त्रा.), श्यामा, वासतेयी, तमस्विनी ॥१४२ ॥ उषा (al. स.), दोषा (स्त्री. २१. ) इन्दुकान्ता, (चन्द्रस्त्रीः वगेरे योगिर, नक्तम्-२५.) ['चक्रमेदिनी ॥१८॥, निषद्वरी निशीथ्या, निइ 'श', घोरा, वासरकन्यका, शताक्षी, राक्षसी, याम्या, पूनाचिः '', तामसी ॥ १८ ॥, तमिः, शार्वरीः, क्षणिनी, नक्ता, पैशाची, वासुरा, उशाः 'अस्' से १८-२० २०, यामवती, तुङ्गी शि० ११] २ २०-२॥त्रिना नाम, तमिस्रा,
१ विक्रभेदिनी-भानु ।