________________
३
७
१
अभिधानचिन्तामणौ देवकाण्डः २ एकान्तदुःखपचिता', उत्सपिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि' ॥१३५॥ अष्टादश निमेपाः म्यु, काष्ठा काष्ठाद्वयं लवः' । कला तैः पञ्चदशभिर्लेशस्तद्वितयेन च ॥१३६॥ क्षणस्तैः पञ्चदशभिः, क्षणैः षभिश्च नाडिका । सा धारिका च घटिका, मुहूर्त्तस्तद्वयेन च ॥१३७॥ त्रिंशता तैरहोरात्रस्तत्राहदिवसो दिनम् । दिवं दुर्वासरो घस्रः, प्रभातं स्यादहर्मुखम् ॥१३८॥ व्युष्टं विभातं प्रत्यूषं, कल्यप्रत्युषसी उपः । काल्यं मध्याह्नस्तु दिवामध्यं मध्यन्दिनं च सः ॥१३९॥ १-मेन्त हुवा, २ दुः१७॥, 3 हु:सुवा, ४ सुभદુઃખવાળા, પ સુવાળા અને ૬ એકાન્ત સુખવાળા એમ ઊલટા
भथी छये २॥राना मनुष्यो समाप. ॥ १३५॥ निमेषः-मांगनी ५२. काष्ठा-मढार निमेष प्रभाम. काष्ठद्वयम्, लवः- २-मे
४. प्रभास. कला ५२ स प्रभाए(त्री १४८ प्रमा), लेश:-मे प्रमाण. ॥१३६॥ क्षणः-५४२ सेश प्रमाण. नाडिका, धारिका, घटिका [ नालिका २० ११] से 3-घडी ६क्ष प्रभाए. मुहूर्तः-थे घडी प्रमाण ॥१३७॥ अहोरात्रः (५. न.) त्रीश भुत प्रमाण. अहः 'न्' (न.), दिवसः (५. न.), दिनम् (५. न.), दिवम्, धुः (५.), वासरः ( ५. न.), घस्रः (दिवा स.) ७-६वस. प्रभातम्, अहमखम,॥ १३८ । व्युष्टम् , विभातम् , प्रत्यूषम् (५. न.), कल्यम् , प्रत्युषः 'असू' (न.), उषः 'अस्' (न.), काल्यम् , (प्रातः, प्रगे, प्राले, पूर्वेयुः,