________________
४
५
· अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १८९ गुणलयनिकायां स्यात्, संस्तरस्रस्तरौ समौ । तल्पं शय्या शयनीयं, शयनं तलिमं च तत् ॥ ६८२ ॥ मञ्चमञ्चकपर्यकपल्यङ्काः खट्वया समाः । उच्छीषकमुपाद् धानबहौं पाले पतद्ग्रहः ॥ ६८३ ॥ प्रतिग्राहो मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे ।। स्याद् वेत्रासनमासन्दी,' विष्टरः पीठमासनम् ।। ६८४ ॥ कसिपुर्भोजनाच्छादावौशीरं शयनासने । लाक्षा द्रुमामयो राक्षा, रङ्गमाता पलङ्कषा ॥ ६८५॥ दूष्यम् मे २-१खनु ध२, तमु. केणिका, पटकुटी ॥६८१॥, गुणलयनिका से 3-वस्त्र नानु ध२, रावटी. संस्तरः, स्रस्तरः [प्रस्तरःशि० ५४ा मे २-५ii वगेरेनी शय्या. तल्पम् (५ न.) शय्या, 'शयनीयम्, शयनम्(५. न.), तलिमम् से ५-शय्या, ता. ॥६८२॥ मञ्चः , मञ्चकः । ५. न ), पर्यङ्कः, पल्यङ्कः, खट्वा थे ५-al, ५६. उच्छीर्षकम् , उपधानम् , उपबर्हः से 3-मोशी. पालः, पतदग्रहः ॥१८॥, प्रतिग्राहः [पतद्ग्राहः, प्रतिग्रह शि० ५७ मे 3-(Y. न.) \४ानु पात्र, (५४ाणी, पातर मकुरः, आत्मदर्शः, आदर्शः, दर्पणः [मुकुरः शि० ५७] ये ४-६५ ए, मारीसो. वेत्रासनम् , आसन्दी मे २-नेतनु मनावे सासन, सुरशी वगेरे. विष्टरः (. न.), पीठम् (श्री. न.), आननम् (Y. न.), से 3--0सन, 318iसन. ॥६८४।। कसिपुः (Y. न.), [कशिपुः [२० ५७]-मोशन भने १२.औशीरम् शयन मन मासन. लाक्षा, द्रमामयः, राक्षा, रङ्गमाता, पलङ्कषा ॥९८५ ॥ जतु (न.) क्षतना, कृमिजा ये ८