________________
१९० अभिधानचिन्तामणो मर्त्यकाण्डः ३ जतु क्षतघ्ना कृमिजा, यावालक्तौ तु तद्रसः । अजनं कज्जलं दीपः, प्रदीपः कज्जलध्वजः ॥ ६८६ ॥ स्नेहप्रियो गृहमणिर्दशाकर्षों दशेन्धनः । व्यजनं तलावृन्तं तत्, पवित्रं मृगचर्मणः ॥ ६८७ ॥
आलावत तु वस्त्रस्य, कङ्कतः ‘केशमार्जनः । प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ ॥ गिरियको गिरिगुडः, समौ कन्दुकगेन्दुकौ । राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ ॥ सास. यावः, अलक्तः [यावकः, अलक्तकः शि० ५८] मे २सामना २स-मसती, साम. अञ्जनम् , कज्जलम् मे २-४1०४७. दीपः (५. न.) प्रदीपः, कज्जलध्वजः ॥१८॥, स्नेहप्रियः, गृहमणिः, दशाकर्षः, दशेन्धनः ये ७-४ावी. व्यजनम् , तालवृन्तम् [वीजनम् शि० ५८] से २-५ो-वी . धवित्रम्-भृशयम ने। मनावर मो. ॥६८७॥ आलावतम्-वस्त्रन। ५. कङ्कतः, (त्रि.) केशमार्जनः, प्रसाधनः थे 3-ital, sital. बालक्रीडनकम् , गुडः, गिरिः (५.) ॥ ६८८ ॥, गिरियकः, गिरिगुडः [गिरीयका, गिरिकः शि० ५८] मे ५-गडी माने २भवानुसाधन. कन्दुका (५. न), गेन्दुकः [गन्दुकः शि० ५८] मे २-४1. राजा 'अन्' (५.), राट् 'ज्' (पु.), पृथिवीशक्रः, मध्यलोकेशः, भूभृत् (.) ॥१८॥, महीक्षित् (५.), पार्थिवः, मूर्धाभिषिक्तः, भूपः, प्रजापा,