________________
अभिधानचिन्तामर्णो मर्त्यकाण्डः ३
९० १० ११
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा - नृपः
i
मध्यमो मण्डलाधीशः सम्राट् तु शास्ति यो नृपान् ॥ ६९० ॥
1
यः सर्वमण्डलस्येशो, राजसूयं च योऽयजत् । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते । ६९१ ॥
१
आर्षभिर्भरतस्तत्र, सगरस्तु सुमित्रभूः ।
१९१
मेघवा वैजयरथाश्वसेननृपनन्दनः ॥ ६९२ ॥ सनत्कुमारोऽथ शान्तिः कुन्धुररो जिना अपि । सुभूमस्तु कार्त्तवीर्यः, पद्मः पद्मोत्तरात्मजः ॥ ६९३॥
१
नृपः, (भूपालः, लोकपालः, नरपालः) [मूर्धावसिक्तः शि० यह ] मे ११-२शन. मध्यमः, मण्डलाधीशः मे २ - मे देशाधिपति, सामान्य शन्न, भांडासिङ रान्न सम्राट्, 'ज्' (पु.)- रानो उपर शासन अरनार, સર્વ મંડલ (દેશ) ને સ્વામી અને રાજસૂય યજ્ઞ કરનાર રાજા. ॥८०॥ चक्रवर्त्ती 'इन्' (पु.) सार्वभौमः [ अधीश्वरः शे० १३८ ] એ ૨-સર્વ ભૂમિના અધિપતિ, ચંક્રવતી રાજા. તે ચક્રવતી ભારત વર્ષોમાં (ભરતક્ષેત્રમાં) એક અવસર્પિણી અગર એક ઉત્સર્પિણીમાં ૧૨ થાય છે. ૬૯૧
આ અવસર્પિણમાં થયેલા ૧૨ ચક્રવતીનાં અનુક્રમે નામેા— १ आर्षभिः, भरतः - मे २ - पहेला यवर्ती भरत. २ सगरः, सुमित्रभूः (पु.), मे २ - जीले सगर ३ मघवा 'अन्', वैजयिः मे उ-त्रीले भधवा. ४ अश्वसेननृपनन्दनः ॥ १८-२ ॥ सनत्कुमारः भे Z-áÀI ÁHÝHIR. 4 afa: (y.), & Fry:, V HT:-YIAHI શાન્તિનાથ, છઠ્ઠા કુન્થુનાથ, સાતમા અરનાથ-આ ત્રણે ચક્રવતી અને तीर्थ १२ या थया छे ८ सुभूमः कार्त्तवीर्यः मे २ - आठभी सुलूभ. ९