________________
१९२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हरिषेणो हरिसुतो,' जयो विजयनन्दनः ।। ब्रह्मसू नुब्रह्मदत्तः, सर्वेऽपीक्ष्वाकुवंशजाः ॥ ६९४ ॥ प्राजापत्यत्रिपृष्ठोऽथ, द्विपृष्ठो ब्रह्मसम्भवः । स्वयम्भू रुद्रतनयः, सोमभूः पुरुषोत्तमः । ६९५ ॥ शैवः पुरुषसिंहोऽथ, महाशिरस्समुद्भवः । स्यात् पुरुषपुण्डरीको, दत्तोऽग्निसिंहगन्दनः ॥६९६ ॥ नारायणो दाशरथिः, कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा, नव शुक्ला बलास्त्वमी ॥ ६९७ ॥ पद्मः,पद्मोत्तरात्मजः मे२-नवमी ५५. ॥६६॥१० हरिषेणः, हरिसुतः ये २-६शभी विषेर. ११ जयः, विजयनन्दनः थे २ मनियारभा सय १२ ब्रह्मदत्तः, ब्रह्मसूनुः से २ भारी ब्रह्मत्त यवत. આ બારે ચકવતીઓ ઈવાકુ વંશમાં ઉત્પન્ન થયેલ છે. ૬૯૪
नव अयपत्ती वासुदेवना नाम- प्राजापत्यः, त्रिपृष्ठ 2 २-प्रथम वासुदेव त्रि. २ द्विपृष्ठः, ब्रह्मसम्भवः से २ मीन द्विY०४ ३ स्वयम्भूः ( ५. ), रुदतनयः से २ त्रीने स्वयं भू. ४ सोमभूः (पु.), पुरुषोत्तमः २-या। पुरुषोत्तम. ॥६६५॥ ५ शैवः, पुरुषसिंहः मे २-पांयम पुरुषसिड ६ महाशिरःसमुद्भवः, पुरुषपुण्डरीकः मे २-७४ो पुरुष ७२४. ७ दत्तः, अग्निसिंह नन्दनः से २-सातमी इत्त. ॥ ६८६ ॥ ८ नागयणः, दाशरथिः से २-२मा भी नारायाधु-समय वासुदेव. ९ कृष्णः, वसुदेवभूः मे २-नवमी ५ वासुदेव ॥ नवे वासुदेव वासुदेवाः, tol janm डाय छे. न१ (अयर कोरे) बलाः-८॥ श्वेत