________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १९३ अचलो विजयो ‘भद्रः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो, रामो विष्णुषिस्त्वमी ॥ ६९८ ॥ अश्वग्रीवस्तारकश्च, मेरको मधुरेव च । निशुम्भबलिप्रहादलकेशमगधेश्वराः ॥ ६९९ ॥ जिनैः सह त्रिषष्टिः म्युः, शलाकापुरुषा अमी । आदिराजः पृथुन्यो , मान्धाता युवनाश्वजः ॥ ७०० ॥ धुन्धुमारः कुवलाश्वो , हरिश्चन्द्रस्त्रिंशङ्कुजः । पुरूरवा बौध ऐल, उर्वशीरमणश्च सः ॥ ७०१ ॥
पाणाडाय छे. तेभन नाम ॥९८७॥ र अचलः, २ विजयः, ३ भद्रः, ४ सुप्रभः, ५ सुदर्शनः, ६ आनन्दः, ७ नन्दनः, ८ पद्मः, २ रामः આ નવ વાસુદેવના મોટા ભાઈ બલદેવનાં નામે અનુકમેં જાણવા. विष्णुद्विषः 'ष'(पु. ५.)-वासुदेवना प्रतिपक्षी (शत्रुमे). अश्वग्रीव વગેરે પ્રતિવાસુદેવ નેવ હોય છે. તે નવ પ્રતિવાસુદેવનાં અનુક્રમે નામે ॥६८८॥ १ अश्वग्रीवः, २ तारकः, ३ मेरकः, ४ मधुः, ५निशम्भः, ६ बलिः (५.) ७ प्रह्लादः, ८ लकेशा-रावणः, ९ मगधेश्वरः-जरासन्धः ॥ न प्रतिवासुदेवनां नाभी मनु वi. ॥६ ॥ २४-तीय ४२, १२-यवती -, -वासुदेव, ८-सव, ६-प्रतिवा. સુદેવ એમ કુલ મળી આ ત્રેસઠ શલાકા પુરુષ કહેવાય छ. आदिराजः, पृथुः (पु.), वैन्यः से 3-आहिरा, पृथुરાજા. લેકમાં છે ચકવતીએ પ્રસિદ્ધ છે, તેનાં નામ मान्धाता 'ह' (), युवनाश्वजः मे २-मान्धाता न. ॥७००॥ २-धुन्धुमारः, कुवलाश्वः म २-धुन्धुमा२ २. ३-हरिश्चन्द्रः, त्रिशकुजः से २-रिश्चन्द्र न. ४ पुरूरवाः ‘असू' (पु.)
अभि. १३