________________
१९४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दौष्यन्तिर्भरतः सर्वदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो, दोस्सहस्रभृदर्जुनः ॥ ७०२ ॥ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता, जानकी धरणीसुता ॥७०३॥ रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । सौमित्रिलक्ष्मणो वाली, वालिरिन्द्रसुतश्च. सः ॥ ७०४ ॥ आदित्यस नुः सुग्रीवो , हनुमान् वज्रकङ्कटः ।। मारुतिः केशरिसुत , आञ्जनेयोऽर्जुनध्वजः ॥ ७०५ ॥ बौधः, ऐलः, उर्वशीरमणः मे ४-५३२वा २०-G'शीनो पति. ॥७०१॥ ५-दौष्यन्तिः (५.), भरतः, सर्वदमः, शकुन्तलात्मजः (सर्वदमनः श० ५८] २ ४-मरत, दुष्यन्त भने शन्तमान पुत्र. ६-हैहयः, कार्तवीर्यः, दो:सहस्रभृत् (५.), अर्जुनः ये ४-४ात वाय, द्रुतवीय ने पुत्र-मणुन. ॥७०२॥ कौशल्यानन्दनः, दाशरथिः (पु.), रामः [गमचन्द्रः, रामभद्रः शि०१०] से 3-शभ, समय द्र वैदेही, मैथिली, सीता, जानकी, धरणीसुता से ५-सीता, रामनी श्री. ॥७०॥ कुशः, लवः मा २-शमना पुत्री भने से साथे १५राता प्रयोगमा-कुशीलवौ (५. द्विव.). से श मने सप. सौमित्रिः (पु.), लक्ष्मणः मे २-सक्षम वाली 'इन्' (५.) वालिः (पु.), इन्द्रसुतः [सुग्रीयाग्रजः शि०६०] से 3-4nel. ॥७०४॥ आदिला सकः (५.), सुग्रीका से सुश्रीप. हनुमान 'मत्' (५.), बज्रकारः, मारुतिः (५), केशरिसुतः, आञ्जनेयः, अर्जुनध्वजः [हनूमान शि० १०] मे -नुमान. ॥७०५॥ पौलस्त्यः , राषणः, रमईशः,