________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
पौलस्त्यो रावणों रक्षो लङ्केशो देशकन्धरः । रावणिः शक्रजिद् मेघनादो मन्दोदरीसुतः | ७०६ ॥
१
अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः ।
६
' १
२
3
कङ्कोऽजमीढो भीमस्तु, मरुत्पुत्रो वृकोदरः ॥ ७०७ ॥
1
किर्मीर-कीचक-बक- हिडिम्बानां निषूदनः ।
५
२
अर्जुनः फाल्गुनः पार्थः, सव्यसाची धनञ्जयः ॥ ७०८ ॥
.
राधावेधी किरीटयैन्द्रिर्जिष्णुः श्वेतहयो" नरः ।
१२
१४
१५
बृहन्नटो गुडाकेशः, सुभद्रेशः कपिध्वजः ॥ ७०९ ॥
१९५
लङ्केशः, दशकन्धरः ( राक्षसेशः, लङ्कापतिः, दशास्यः, दशfact:, qqus:) 244-299. Tafu: (Y.), amfaa (y.), मेघनादः, मन्दोदरीसुतः मे ४ - रावणुन पुत्र इन्द्रन्त्.ि ॥७०६ ॥ अजातशत्रुः (पु.), शल्यारि: (पु.), धर्मपुत्रः, युधिष्ठिरः कङ्कः, अजमीढः मे ६ युधिष्ठि२. भीमः, मरुत्पुत्रः, वृकोदरः ॥७०७॥, किर्मीरनिषूदनः, कीचकनिषूदनः, बकनिषूदनः, हिडिम्बनिषूदनः, (fanfenfe: qðê üllas) à v-alu, aluña. aga;, Kल्गुनः पार्थः सव्यासाची 'इन्' (पु.), धनञ्जयः ॥ ७०८ ||, राधावेधी 'इन्' (पु.), किरीटी 'इन्' (पु.), पेन्द्रिः (पु.), जिष्णुः (पु.), श्वेतहयः, नरः, बृहन्नटः, गुडाकेशः, सुभद्रेश, कपिध्वजः, 11004 || oftarer:=ftaragi, mifera (y.), (morife qiz ullas)
"