________________
४
१९६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ बीभत्सः कर्णजित् तस्य गाण्डीवं गाण्डिवं धनुः । .. पाञ्चाली द्रौपदी कृष्णा, सैरन्ध्री नित्ययौवना।। ७१० ॥ वैदिजा याज्ञसेनी च, कर्णश्चम्पाधिपोऽङ्गराट् । राधा सूता-ऽर्कतनयः, कालपृष्ठं तु तद्धनुः ॥ ७११ ॥ श्रेणिकस्तु भम्भासारो, हालः स्यात् सातवाहनः। कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ७१२ ॥ [विजयः, चित्रयोधी ‘इन्' (पु.), चित्राङ्गसूदनः ॥१३८॥ योगी 'इन्' (पु.), धन्वी 'इन्' (पु.), कृष्णपक्षः मे १-शे० १३८, बीभत्सुः शि० ६०] २ १७ २० न. [नन्दिघोषः-मननो २५, अथिकः, सहदेवः मे २-सव. तन्तिपालकः, नकुलः मे २-नट ॥१३८॥ माद्रेयौ ५. ६. १.) मे सदेव अने नसामने, भाद्रीना पुत्री. कौन्तेयाः (५. ५.), युधिष्ठिर, भीम अने मन मे . पाण्डवेयाः, पाण्डवाः, पाण्डवायनाः मे 3-पांये पish. शे० १४०] गाण्डीवम् , गाण्डिवम् मे २- (पु. न.) Aod ननु धनुष. पाञ्चाली, द्रौपदी, कृष्णा, सैरन्ध्री, नित्ययौवना ।।७१०॥, वेदिजा, याज्ञसेनी ये ७-द्रोपही. कर्णः, चम्पाधिपः, अङ्ग राट् 'ज्' (पु.), राधातनयः, सूततनयः, अर्कतनयः (राधेयः) से ६ ४. कालपृष्ठम् में ४नु धनुष. ॥७११॥ श्रेणिकः, भम्भासारः मे २-श्रेxि Pot. हालः, सातवाहनः [सालवाहनः शि० ६१] मे २-सासवान. कुमारपालः, चौलुक्यः, राजर्षिः (५.), परमार्हतः ॥ ७१२ ॥