________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
५
मृत स्वमोक्ता धर्मात्मा, मारिव्यसनवारकः ।
राजबीजी 'राजवंश्यो, बोज्य वंश्यों तु वंशजे ' ॥ ७१३ ॥
२
3
स्वाम्यमात्यः सुहृत् कोशो, राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः, पौराणां श्रेणयोऽपि च ।। ७१४ ।
1
1
तन्त्र स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् ।
परिस्यन्दः परिकरः, परिवारः परिग्रहः ।। ७१५ ।। परिच्छदः परिबर्हस्तन्त्रोपकरणें अपि ।
1
राजशय्या महाशय्या, भद्रासनं नृपासनम् ॥ ७१६ ॥
१९७
मृतस्वमोक्ता 'तू' (पु.), धर्मात्मा 'अन्' (पु.), मारिवारकः, व्यसनवारकः ८- भारपास राम राजबीजी 'इन्' (पु.), राजवंश्यः मे २-शनना वशमां उत्पन्न थयेंदा, राजवंशी. बोज्यः, वैश्यः, वंशजः थे 3- वंश-सभां उत्पन्न थयेलो, वंशन, प्रेम-सूर्यवंशी शुभ. ||७१३॥। १ स्वामी 'इन्' (पु.)- रान्न, २ अमात्यः मन्त्री, प्रधान ३ 'सुहृद् - - भित्र, ४ कोश:- लौंडार, राष्ट्रम-हेश, ६ दुर्ग:- ि ७ बलम्-स२४२ मा सात - प्रकृतयः- रान्यनां संगोछे, ते अमृति કહેવાય છે. નગરના લેાકાની શ્રેણિએ પણ રાજ્યનાં અંગા છે. તે પ્રકૃતિ કહેવાય છે. નગરના લોકોની શ્રેણિએ પણ રાજયનાં અંગમાં गाय छे.।।७१४॥ तन्त्रम् - पोताना देशनी रक्षणु-पोषणद्धि यिन्ता. आवापः-५२ भंडसनी चिन्ता परिस्यन्दः परिकरः, परिवारः, परिग्रहः ॥ १७१५॥ परिच्छदः, परिबर्हः - परिबर्हणम्, तन्त्रम्, उपकरणम् [परिजनः, परिवर्हणम् शि० ६१] मे ८-नो४२, था४२ वगेरे परिवार.राजशय्या, महाशय्या मे २ - रान्ननी शय्या भद्रा