________________
१२
५.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सिंहासनं तु तद्वैम, छत्रमातपवारणम् । चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ७१७॥ स्थगी ताम्बूलकरको भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः, पादपीठं पदासनम् ॥ ७१८ अमात्यः सचिवो मन्त्री धीसखः सामवायिकः । नियोगी कर्मसचिव, आयुक्तो व्यापृतश्च सः ॥ ७१९ ॥ दृष्टा तु व्यवहाराणां, प्राइविवाकोऽक्षदर्शकः । महामात्राः प्रधानानि, पुरोधास्तु पुरोहितः ७२० ॥ सनम् , नृपासनम् थे २-०ने याय यही वगेरेनु सिंहासन, ॥७१६॥ सिंहासनम् -२शनने योग्य सोनानु सिहासन. छत्रम् (२.), आतपवारणम् (आतपत्रम् , उष्णवारणम् । (नृपलक्ष्म 'न्' २० १४१] मे २-२सानु छत्र. चामरम् , वालव्यजनम् , रोमगुच्छा, प्रकीर्णकम [चमरः शे० १४१] से ४-याभ२. ॥७१७॥ स्थगी (स्त्री.), ताम्बूलकरङ्कः से २-पानहानी, तiमूसपात्र. भृङ्गारः, कनका. लुका से २-सोनानी आरी, २. भद्रकुम्भः, पूर्णकुम्भः स २पाशीथी भरेले ४११. पादपीठम्, पदासनम् २ २-५॥ भूवानो माले8. ॥७१८॥ अमात्यः, सचिवः, मन्त्री 'इन्' (पु.), धीसखः, सामवायिकः [ बुद्धिसहायः (श० ६२] मे ५-प्रधान. सता मापना२ मत्री. नियोगी 'इन्' (पु.), कर्मसचिवः-कर्मसहायः, आयूक्तः, व्यापृतः स ४-२ममात्य सिवायना अभ ५२ नोभेसा भत्रीसो. ॥७१८॥ प्राइविवाकः, अक्षदर्शकः [न्यायद्रष्टा तृ' (पु.), स्थेयः शे० १४१ ] मे २-न्यायाधीश. महामात्राः,, प्रधानानि (प.) २-भुज्य प्रधाने, मामात्य, पुरोहित, सेनापति वगेरे.