________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १९९ सौवस्तिकोऽथ द्वारस्थः, क्षत्ता स्याद् द्वारपालकः । दौवारिकः प्रतीहारगे, वेव्युत्सारकदण्डिनः ॥ ७२१ ॥ रतिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सूदाध्यक्षः, सूदस्त्वदनिको गुणः ॥ ७२२ ॥ भक्तकारः सूपकारः, सूपाऽऽरालिकबल्लवाः । भौरिकः कनकाध्यक्षो, रूप्याध्यक्षस्तु नैष्किकः ७२३॥ स्थानाध्यक्षः स्थानिकः स्यात्, शुल्काध्यक्षस्तु शौल्किकः । शुल्कस्तु घट्टादिदेयं, धर्माध्यक्षस्तु धार्मिकः ।। पुरोधाः 'अस्' (पु.), पुरोहितः ॥ ७२० ॥. सौवस्तिकः ये 3पुरेशहित. द्वारस्थः, क्षत्ता 'तृ' (पु.), द्वारपालकः, दौवारिका, प्रतीहारः वेत्री 'इन्' (पु.), उत्सारकः, दण्डी 'इन्' (पृ.), (द्वाःस्था, द्वास्थितः,) [द्वाःस्थितिदर्शकः शे० १४१; वेत्रधरः शि० १२] मे ८-द्वारपास. ॥७२१॥ रक्षिवर्गः, अनीकरण से २-२५४१, ५२६४, ११४ी सैनि४. अध्यक्षः, अधिकृतः थे २-मधिारी पौरोगवः, सूदाध्यक्षः मे २-२सोनेअ५२री, मोटो रसोध्यो. सूदः, औदनिकः, गुणः ॥७२२॥, भक्तकारः, सूपकारः, सूपः, आरालिका, वल्लवः से८-२साध्या भौरिकः, कनकाध्यक्षः, [हेमाध्यक्षः, हैरिका शि० १२] से २-सुवर्ण उपरन। मधिरी रूप्याध्यक्षः, नैष्किकः, टङ्कपतिः शि० १२] थे २-३५ अथवा दाना२३पान परन माधारी. ॥७२॥ स्थानाध्यक्षः, स्थानिकः २- पांय-६० मिनी २क्षा ५२ निभाया-थाहा२. शुल्काध्यक्षः, शौकिकः से २ ४ात ७५२ निभयेस. शुल्कम् (पु.)-नहीist वगेरे स्थान पाती orld. धर्माध्यक्षः, धार्मिकः॥७२४॥, धर्माधिकरणी 'इन्'(५.) से 3