________________
१८८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
उत्सवेषु सुहृद्भिर्यद्, बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ ॥ तत् तु स्यादामपदीनं, व्याप्नोत्यापदं हि यत् ।
1
चीवरं भङ्गाटी, जीर्णवस्त्रं परम् ॥ ६७८ ॥ शोणी गोणी छिद्रवस्त्रे, जलार्द्रा निवाससि । पर्यस्तिका परिकरः, पर्यङ्कश्वावसयिका ॥ ६७९ ॥ कुथे वर्णः परिस्तोमः प्रवेणीनवताऽऽस्तराः । अपटी काण्डपटः स्यात्, प्रतिसीरा जवन्यपि ॥ ६८० ॥ तिरस्करिण्यथोल्लोचो, वितानं कदकोऽपि च ।
1
चन्द्रोदये स्थूल दृष्ये, केणिका पटकुटयपि ॥ ६८१ ॥
भाषा वगेरे मित्रोवडे महात्हारे मेंथीने देवाय ते. ॥ ९७७ ॥ आपदीनम् - पानी पानी सुधी सर्व अंग अय तेषु परवानुं वस्त्र चीवरम्, भिक्षुसङ्घाटी मे २ - भुनिनु वस्त्र जीर्णवस्त्रम्, पटच्चरम् - वस्त्र || ६७८ || शाणी, गोणी, छिद्रवस्त्रम् मे उ-आल पडेलु वस्त्र, गुली जलार्द्रा, क्लिन्नवासः 'सू' (न.), मे २- लीन्नये वस्त्र पर्यस्तिका, परिकरः, पर्यङ्कः, अवसक्थिका [पल्यङ्कः शि० ५६ ] मे ४- सांठी ॥६७॥ कुथः (त्रि.), वर्ण:, परिस्तोमः, प्रवेणी, नवतम् आस्तरः [वर्णपरिस्तोमः ॥५५॥ आस्तरणम् શિ॰ ૫૫-૫૬] એ ૬ હાથી કે રથ ઉપર નાખવાનું वस्त्र-जूस अपटी, काण्डपटः, प्रतिसीरा, जेवनी ॥ ६८० ॥ farezfcoût (znát (210 48] 24 4-sald, usal. ggia:, faaraq (y. d.), ħħi, argiza: 2 ɣ-U'ERÀ. FYGA,
,
1