________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१८७
3
अन्तरीयं निवसनमुपसंव्यानमित्यपि ।
तद्ग्रन्थिरुच्चयो नीवी, वरस्त्र्यर्धोरुकांशुकम् ॥ ६७३ ॥
चण्डा चलनश्चलनt त्वितरस्त्रियाः । चौल: कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके ॥ ६७४ ॥
शाटी चोटचथ नीशारो, हिमवाताहांशु ।
,
3
कच्छा कच्छाटिका कक्षा, परिधानापराचले ॥ ६७५ ॥ कक्षापटस्तु कौपीनं, समौ नक्कककर्पटौं ।
निचोलः प्रच्छदपटो, निचुलवोत्तरच्छदः ॥ ६७६ ॥
उच्चयः,
रीयम्, निवसनम्, उपसंव्यानम् मे प-नीये पडेखानु वस्त्र. नोवी मे २ - अंतरीय--नीयेना वस्त्रनी गांड. ॥१७३॥ चण्डातकम् (यु. नं.), चलनकः मे २ -सुंदर स्त्री अर्ध साथण सुधी अय तेषु वस्त्र चलनी -साधरणु स्त्रीनुं अर्ध साथण ढंअय तेषु वस्त्र-थियो, चोलः, कञ्चुलिका, कूर्पासकः, अङ्गिका, naga: (y. d.) (gia: (o 44] 2 y-Qınl, sianl वगेरे. ॥ ६७४ || चोटी (यु. स्त्री.) शाटी (पु. स्त्री.), - शाटकः (पु. नं.) मे २ साडी. नोशारः, हिमवातापांशुकम् [ द्विखण्डकः, वरकः शे० १३७-१३८] मे २ टाढ अने पवन रोडवा भाटे मोठवानु वस्त्र- रजई वगेरे. कच्छा, कच्छाटिका-कच्छाटी. कक्षा, मे उ-वस्त्र! छेडो, अछडी ॥ ६७५॥ कक्षापटः, कौपीनम् [age: (21044) 242-*ûd. azam, ziz: (y. d.) मे २-वस्त्रनो टुङडो, गण, श्रींथर निचोलः, प्रच्छदपटः, निचुल: ( पु . न . ) - निचुलकम, उत्तरच्छदः मे ४ गोछाड, उत्त२५८. ॥ ९७६ ॥ पूर्णपात्रम्, पूर्णानक्रम मे २ - उत्सवोभां ? वस्त्र,