________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सीमकार्पासकौशेयराङ्कवादिविभेदतः । सौमं दुकूलं दुगूलं, स्यात् कार्पास तु बादरम् ॥ ६६९ ॥ कौशेयं कृमिकोशोत्थं, राङ्कवं मृगरोमजम् । कम्बलः पुनरूर्णायुराविकौरभ्रल्लकाः ॥ ६७० ।। नवं वासोऽनाहतं स्यात् , तन्त्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् ॥ ६७१ ॥ बैंकले प्रावारोत्तरासङ्गो बृहतिकापि च । वराशिः स्थूलशाटः स्यात्, परिधानं त्वधोंऽशुकम् ॥ ६७२ ॥ मनेर पत्र कार्पासादि, भि-5151थी भनेर पत्र कौशेयादि, रुवांटीथी मनद पव-राङ्कवादि मे वस्त्रना २२ ४२ छे. क्षौमम् (५. न.), दुकूलम् , दुगूलम् से 3-श वगेरेनु वस्त्र कार्पासम् , बादरम् (फालम् ) मे २-४पासमाथी मनेj १२. ॥६६॥ कौशेयम्-अशेटाथी मने पत्र, रेशमी वस्त्र. राङ्कवम् , मृगरोमजम् मे २.९२७ विशेषना २८iमाथी माने। १४. कम्बलः (Y, स्त्री.) ऊर्णायुः (५.), आविकः, औरभ्रः, रल्लकः थे ५-अननु वन, since. ॥६७०॥ अनाहतम्, तन्त्रकम् , निष्प्रवाणि मे 3 (त्रि.),-नj १७, प्रच्छादनम् , प्रावरणम् , संव्यानम् , उत्तरीयकम् ये ४-मोढवानु १२व, शरीर ७५२ नावानुव. ॥६७१॥ वैकक्षम् , प्रावारः, उसरासङ्गः, वहतिका ये ४-उत्तरास, मेस. वराशिः (५.) स्थूलशाटः थे २-९ वस्त्र परिधानम् , अधोंशुकम् ॥६७२॥ अन्त.