________________
९४
अभिधानचिन्तामणौ देवकाण्डः २
प्रबोधस्तु विनिद्रत्वं ग्लानिस्तु बलहीनता ' ।
४
दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः ॥३१९॥
૩
प्रयासायासव्यायामा, उन्मादश्चित्तविप्लवः ।
२
मोहो मौढचं चिन्ता ध्यानममर्षः क्रोधसम्भवः ॥३२०॥
૨
1
गुणो जिगीषोत्साहवख्रासंस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशों, निर्वेदः स्वावमाननम् ॥ ३२१ ॥ आवेगस्तु त्वरिस्तूर्णिः संवेगः सम्भ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ ॥
►
·
तेवा अर्थभां. १८ उग्रत्वम्, चण्डता मे २ - उश्रया, श्य ॥ ३१८ ॥ १९ प्रबोधः, विनिद्रत्वम् मे २ - भगवु. २० ग्लानिः (स्त्री.) बलहीनता मे २ - सानि, माडीनपा २१ दैन्यम्, कार्पण्यम् भे a-palous, gugal. 22 NA:, HAI, FÒN:, often: 11324|| प्रयासः, आयासः, व्यायामः मे ७-था, परिश्रम, उसरत. २३ उन्मादः), farafaga: 21 2-adu, fungн. 28 me:, flag-2 2भोड, भूढता. २५ चिन्ता, ध्यानम् मे २ - विचारणा, ध्यान. २६ अमर्षः-प्रतिहार ४२वानी रिछावाणी डोध, अधथी उत्पन्न थयेा मने कतवानी छावाणो आवेश ॥ ३२० ॥ २७ त्रासः - मस्भात यावी पडतो लय. २८ अपस्मारः, आवेशः मे २- धातुयोना वैषभ्यथी थतो आवेश. २९ निर्वेदः - पोताना आत्मा उपरना तिरस्डार, पश्चात्ताथः, 21 11 329 11:30 aàn:, caft: (zl.) afù: (al.) संवेगः, संम्भ्रमः, त्वरा मे १ - उतावण, शीघ्रता, सवे. ३१ वितर्कः, उन्नयनम्, परामर्शः, विमर्शनम् ॥ ३२२ ॥, अध्याहारः, तर्कः,