________________
४३७.
शेषनाममालायां देवकाण्डः चीजोदकं तोयडिम्भो, वर्षावीजमिरावरम् । यथाऽपरेतरा पूर्वा, परा पूर्वेतरा तथा ॥३०॥
अभि० मूलश्लोकाङ्काः १४६-१६१] यथोत्तरेतराऽपाची, तथाऽपाचीतरोत्तरा। इन्द्रे तु खदिरो नेरी, त्रायस्त्रिंशपतिर्जयः ॥३१॥ गौरावस्कन्दी बन्दीको, वराणों देवदुन्दुभिः । किणालातश्च हरिमान् , यामने मिरसन्महाः ॥३२॥
पीविमिहिरो वनदक्षिणो वयुनोऽपि च । स्यात् पौलोम्यां तु शक्राणी, चारुधारा शतावरी॥३३॥ महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि । जयन्ते यागसन्तानों, वृषणश्वो हरेहेये ॥३४॥ मातली हयङ्कपः स्यादैरावणे मदाम्बरः । सदादानो भद्ररेणुः, पुरे त्वैन्द्रे सुदर्शनम् ॥३५॥ नाशिक्ययोस्तु नासत्यदसौ प्रवरवाहनौ । गदान्तको यज्ञवहौ, यमे तु यमुनाग्रजः ॥३६॥ . . खिदिरो नेरी ३१ । वियुनोऽपि च । चारुरावा-पु० ॥३३॥ योगसन्तान:--
सू० । वृषणाश्वो० ॥ ३४ ॥ मदांवरः ॥३५॥ यज्ञावहौ ॥३६ ।।