________________
१०
५१
१४
४३८ शेषनाममलायां देवकाण्डः महासत्यः पुराणान्तः, कालकूटोऽथ राक्षसे । पलप्रियः खसापुत्रः, कर्बरो नरविष्वणः ॥३॥ अशिरो हनुषः शङ्कुर्विथुरो जललोहितः । उद्धरः स्तब्धसंभारो, रक्तग्रीवः प्रवाहिकः ॥३८॥ सन्ध्यावलो रात्रिबलत्रिशिरा समितीपदः । वरुणे तु प्रतीचीशो, दुन्दुभ्युद्दामसंवृताः ॥३९॥ धनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः । रत्नगर्भ उत्तराशाधिपतिः सत्यसङ्गरः ॥४०॥
__ [अभि० मूल लोकाङ्काः-१६७-१९०] धनकेलिः सुप्रसन्नः, परिविद्धो-ऽलका पुनः । सुप्रभा वसुसारा, शङ्करे नन्दिवर्द्धनः ॥४१॥ बहुरूपः सुप्रसादो, मिहिराणोऽपराजितः । कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः ॥४२॥ परिणाहो दशबाहुः, सुभगोऽनेकलोचनः । गोपालो बरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः ॥४३॥ कूटकन्मन्दरमणिर्नवशक्तिमहाम्बकः । कोणवादी शैलधन्वा, विशालाक्षोऽसतस्वनः ॥४४॥ खखापुत्रः ॥३७॥ आशिरो हनुषः । विधुरो जललोहितः । उद्वरः ॥३८॥ परविद्धोऽ० ॥४१॥ पांशुचन्दनः ॥४३॥ महाम्वुकः-पु० । कौनवादी ॥४४॥