________________
४३९
४९
शेषनाममालायां देवकाण्डः उन्मत्तवेषः शबरः, सिताङ्गो धर्मवाहनः । महाकान्तो वहिनेत्रः स्त्रीदेहाौं नृवेष्टनः ॥४५॥ महानादो नराधारो, भूरिरेकादशोत्तमः । जोटी जोटीङ्गोऽर्द्धकूटः, समिरो धूम्रयोगिनौ ॥४६॥ उलन्दो जयतः कालो, जटाधरदशाव्ययौ । सन्ध्यानाटी रेरिहाणः, शङ्कुश्च कपिलाञ्जनः ॥४७॥ जगद्रोणिरर्दकालो, दिशांप्रियतमोऽतलः । जगत्स्रष्टा कटाटङ्कः, कटगृहीरहृत्कराः ॥८॥ गौतमी कौशिकी कृष्णा, तामसी बाभ्रवी जया । कालरात्रिर्महामाया, भ्रामरी यादवी वरा ॥४९॥ बहिध्वजा शूलधरा, परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया, षष्ठी कान्तारवासिनी ॥५०॥
४
॥
१३
१४
१७
१
.
[अभि० मूलश्लोकाङ्काः १९०-२०५] जाङ्गुली बदरीवासा, वरदा कृष्णपिङ्गला । पद्वतीन्द्रभगिनी, प्रगल्भा रेवती तथा ॥५१॥ - निराधारो०-सू०। भूरिरेको दशोत्तमः। झोटीङ्गोऽ० । समरो धूम्र०॥४६॥ . अर्धकलो-पु०॥४८ ॥