________________
४४०
30
33
३५
४४
४५
४८
५२
५६.
५७
9
शेषनाममालायां देवकाण्ड महाविद्या सिनीवाली रक्तदन्त्येकपाटला । .. एकपर्णा बहुभुजा, नन्दपुत्री महाजया ॥५२॥ भद्रकाली महाकाली, योगिनी गणनायिका । हासा भीमा प्रकूष्माण्डी, गदिनी वारुणी हिमा ॥ ५३॥ अनन्ता विजया क्षेमा, मानस्तोका कुहावती । चारणा च पितृगणा , स्कन्दमाता घनाञ्जनी ॥ ५४॥ गान्धर्वी कर्बुरा गार्गी, सावित्री ब्रह्मचारिणी । कोटिश्रीमन्दरावासा, केशी मलयवासिनी ॥ ५५॥ कालायनी विशालाक्षी, किराती गोकुलोद्भवा । एकानसी नारायणी, शैला शाकम्भरीश्वरी ॥ ५६ ॥ प्रकीर्णकेशी कुण्डा च, नीलबस्त्रोग्रचारिणी। अष्टादशभुजा पौत्री, शिवदती यमस्वसा ॥ ५७ ॥ सुनन्दा विकचा लम्बा, जयन्ती नकुला कुला। विलङ्का नन्दिनी नन्दा, नन्दयन्ती निरजना ॥ ५८ ॥ कालजरी शतमुखी, विकराला करालिका । विरजाः पुरला जारी, बहुपुत्री कुलेश्वरी ॥ ५९॥ .
गणनायका-सु० । गण्डिनी वारुणी ॥५३ ॥ गन्धर्वी कर्बरी ॥ ५५ ॥
७२
७3
७६
एकानंसा-पु० ॥५६ ॥ मदनी नन्दा ॥ ५८ ॥