________________
2
४
३८
अभिधानचिन्तामणौ देवकाण्डः २ अश्लेषाभूः शिखी केतुर्भुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विइ घटोद्भवः ॥१२२॥ मैत्रावरुणिराग्नेय, औवैशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या, कौषीतकी वरप्रदा ॥१२३॥ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥१२४॥ राहुग्रासोऽर्केन्द्रोग्रह, उपराग उपप्लवः । . उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥१२५॥ अश्लेषाभूः, 'शिखी इन्' केतुः [ऊर्ध्वकंचः- शे० १७] २ ४तुड. ध्रुवः, उत्तानपादजः (औत्तानपादिः, औत्तानपादः), [ज्योतीरथः, ग्रहाश्रयः शे० १७ ] मे २-ध्रुवन नाम. अगस्त्यः , अगस्तिः , पीताब्धिः, वातापिद्विद 'ष' घटोद्भवः ॥ १२२ ॥, मैत्रावरुणिः, आग्रेयः, औशेयः, आग्निमारुतः, [विन्ध्यकूटः, दक्षिणाशारतिः, मुनिः ॥ १७ ॥, सत्याग्निः, वारुणिः, क्वाथिः, तपनः, कलशीसुतः मे ८-० १८ ] मे ८-मस्त्य ष. लोपामुद्रा, कौषीतकी, वरप्रदा से 3-२५०२त्यऋषिनी भार्या ॥ १२॥ सप्तर्षयः, चित्रशिखण्डिनः 'इन्' (५. ५.), (मरीचिः, अत्रिः, अङ्गिराः 'अस्', पुलस्त्यः, पुलहः, क्रतुः, वसिष्ठः, महातेजाः 'अस्',) मे २-भयि पोरे सात ऋषि ( सप्ता)नi नाम, पुष्पदन्तौ, पुष्पवन्तौ (६., १.) मे २-यंद्र भने सूर्यनु मे नाम ॥ १२४॥ राहुग्रासः, ग्रहः, उपरागः, उपप्लवः ये ४-यंद्र सूर्य ग्रहण. उपलिङ्गम् , अरिष्टम् , उपसर्गः, उपद्रवः ॥ १२५ ॥ अजन्यम् (५. न.), ईतिः