________________
३७
अभिधानचिन्तामणौ देवकाण्डः २ गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मयाभवः काव्य, उशना भार्गवः कविः ॥११९॥ षोडशाचिर्दै त्यगुरुर्धिष्ण्यः शनैश्चरः शनिः । छायासुतोऽसितः सौरिः, सप्ताची रेवतीभवः ॥१२०॥ मन्दः क्रोडो नोलवासाः, स्वर्भाणुस्तु विधुन्तुदः । तमो राहुः सैहिकेयो, भरणीभूर-थाहिकः ॥१२१॥ रसः, गुरुः, [महामतिः ॥ १४ ॥, प्रख्याः 'स्', प्रचक्षाः 'स्', वाग 'च्', वाग्मी 'इन्', गौरः, दीदिविः, गीरथः . ८ २० १५, सप्तर्षिजः, - वि० १०] मे १३-शुरुना नाम. शुक्रः, मघाभवः, काव्यः, उशनाः 'अस्', भार्गवः, कविः ॥११८॥, षोडशार्चिः 'ष' दैत्यगुरुः, (असुराचार्यः) धिष्ण्यः, [भृगुः शे० १५] २८ शुन. नाम. शनैश्चरः, शनिः, छायासुतः, असितः, सौरिः, सप्ताचिः 'ए' (पु.), रेवतीभवः, ॥ १२०॥, मन्दः, क्रोडः, नीलवासाः 'अस्' (५.), [ पङ्गुः, श्रुतकर्मा' 'अन्', महाग्रहः ॥ १५॥, श्रुतश्रवोऽनुजः, कालः, ब्रह्मण्यः, यमः, स्थिरः, क्रूरात्मा 'अन्' (पु.) मे ८ शे. १९ सौरः, शि० १०] मे १०-शनिना नाम. स्वर्भाणुः, विधुन्तुदः, तमः, 'स' (५. न.), राहुः, सैहिकेयः, भरणीभूः, [ उपरागः, उपप्लवः, शे० १६ ग्रह कल्लोलः, ॥ १० ॥, अभ्रपिशाचः शि० ११]
से राहुना नाम, आहिकः ॥ १२१ ॥ . १ शतकर्मा-भानु० ।