________________
२३
अभिधानचिन्तामणौ देवकाण्डः २ पूर्वोत्तरा भद्रपदा, द्वय्यः प्रोष्ठपदाश्च ताः। .. रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥११५।। राशीनामुदयो लग्नं, मेषप्रभृतयस्तु ते । आरो वक्रो लोहिताङ्गो, मङ्गलोऽङ्गारकः कुजः ॥११६॥ आषाढाभूर्नवार्चिश्च, 'बुधः सौम्यः प्रहषुलः । ज्ञः पञ्चाचिः अविष्ठाभूः, श्यामाङ्गो रोहिणीसुतः ॥११७॥ बृहस्पतिः मुराचार्यो, जीवश्चित्रशिखण्डिजः । वाचस्पतिदिशाचिधिषणः फल्गुनीभवः ॥११८॥
भाद्र ५४,अहिर्बुध्नदेवताः, उत्तरभद्रपदाः, प्रोष्ठपदाः ( सव स्त्री. २१, १. ) से 3-उत्तराभाद्रप नक्षत्र, ॥ ११४-५॥ रेवती, पौष्णम् से २-श्वती नक्षत्र, दाक्षायण्यः, शशिप्रियाः (सव श्री. १.१.) से २-सत्तावीस नक्षत्री ॥ ११५ ॥ लग्नम् (पु. न.) मे १-२शिमान। ४५, मेषः, (वृषः, मिथुनः, कर्कटः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः 'स', मकरः, कुम्भः, मीनः) भेष वगेरे १२. राशिमा छ, आरः, वक्रः, लोहिताङ्गः, मङ्गलः, अङ्गारकः, कुजः ॥११६ ॥, आषाढाभूः, नवार्चिः 'स', (भौमः, माहेयः, धरणोसुतः ), [ भौमः, व्योमोल्मुकः, एकाङ्गः शे० १४ मे ८ (५. )-मराड. बुधः, सौम्यः, ( चन्द्रात्मजः, चान्द्रमसायनिः), प्रहर्षुलः, ज्ञः, पञ्चार्षिः 'सू' श्रविष्ठाभूः, श्यामाङ्गः, रोहिणीसुतः, (रौहिणेयः) मे ८सुधग्रह. ॥ ११७॥ बृहस्पतिः, सुराचार्यः, ( देवगुरुः), जोवः, चित्रशिखण्डिजः, वाचस्पतिः, द्वादशाचिः 'स्' (पु.), धिषणः, फल्गुनीभवः ॥ ११८ ॥ गी:पतिः, बृहतीपतिः, उतथ्यानुजः, आङ्गि