________________
अभिधानचिन्तामणौ देवकाण्डः २
आदित्यों च पुष्यस्तिप्यः सिध्यश्च गुरुदैवतः ।
१
सायं श्लेषा मघाः पित्र्याः, फल्गुनी योनिदेवता ॥ १११ ॥
सा तूतरार्यमदेवा, हस्तः संवितृदैवतः ।
9
21 9
त्वष्ट्री चित्राऽऽनिली स्वाति विशाखेन्द्राग्निदेवता ॥ ११२ ॥
२। १
ગ્
1 १ २ । १
·
राधाऽनुराधा तु मैत्री, ज्येष्ठैन्द्री मूल आश्रपः ।
पूर्वाषाढाssपी सोत्तरा, स्याद् वैश्वी श्रवणः पुनः ॥११३॥ हरिदेव श्रेष्ठा तु निष्ठा वसुदेवता ।
३५
1
वारुणी तु शतभिष-जा-हिर्बुन- देवता ॥ ११४ ॥
नक्षत्र मघाः, पित्र्याः मे - २ ( स्त्री. म. ) मघा नक्षत्र. पूर्वफल्गुनी, ( पूर्व फल्गुन्यौ पूर्व फल्गुन्यः ), योनिदेवता मे २ - पूर्व शब्गुनी नक्षत्र, ॥१११॥ उत्तरफल्गुनी', (उत्तर फल्गुन्यौ, उत्तरफाल्गुन्यः), अर्यमदेवा मे उत्तराङ्गशब्गुनी नक्षत्र हस्तः ( पु. स्त्री. ), सवितृदैवतः मे २- हस्त नक्षत्र त्वाष्ट्रो, चित्रा मे २ - चित्रा नक्षत्र. anfaat, earfa: (y. al.) 542-zal daa. famai, इन्द्राग्निदेवता ॥ ११२ ॥ राधा मे उ-विशाणा नक्षत्र अनुराधा, मैत्री, [ अनूराधा - शि १० ] मे २ -अनुराधा नक्षत्र ज्येष्ठा, ऐन्द्री मे २ - न्येष्ठा नक्षत्र मूलः (पु. न.), आश्रपः - आत्रयः मे २ भूतनक्षत्र पूर्वाषाढा, आपी मे २ - पूर्वाषाढा नक्षत्र उत्तराषाढा, वैश्वी मे २-उत्तराषाढा, श्रवणः ( ५. स्त्री. ) ॥ ११३ ॥ हरिदेवः मे २श्रवसु नक्षत्र श्रविष्ठा, धनिष्ठा, वसुदेवता से उ-धनिष्ठा नक्षत्र, वारुणी, शतभिषक 'जू' (स्त्री.) मे २ - शतभिषा नक्षत्र, अजदेवताः, पूर्वभद्रपदाः, प्रोष्ठपदाः ( सर्व स्त्री. म. व . ) मे 3 - पूर्वा१ पूर्व फाल्गुनी, उत्तरफाल्गुनी - भानु० ।