________________
३४
अभिधानचिन्तामणौ देवकाण्डः २
२
चन्द्रापः कौमुदी च, ज्योत्स्ना विम्बं तु मण्डलम् ।
१
२
3
६ ७
ari arear ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥
२
૩
धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।
अश्वयुग वाfeat are भरणी यमदेवता ॥ १०८ ॥ कृत्तिका' वहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी ।
1
२. ४
५।
मृगशीर्षं मृगशिरो, मार्गश्चान्द्रमसं मृगः ॥१०९ ॥
seeerस्तु मृगशिरः शिरःस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० ॥
રા
។
अभिज्ञानम् मे ७- सांछन, यिह्न. चन्द्रिका, चन्द्रगोलिका ॥१०६॥ चन्द्रातपः, कौमुदी, ज्योत्स्ना [ चन्द्रिमा शि० ८] मे य-यन्द्र प्राश. बिम्बम् (पु. न.), मण्डलम् मे २ - चन्द्रनु मिंग. नक्षत्रम्, तारका (त्रि.), तारा, ज्योतिः 'इस ( पु. न ), भम्, उड्डु (सी. न.), ग्रहः ॥ १०७॥, धिष्ण्यम्, ऋक्षम् मे ८-नक्षत्र, तारा, अश्विनी, अश्वकिनी, दस्रदेवता, अश्वयुग् 'ज्' (स्त्री.), बालिनी मे ५-अश्विनी नक्षत्र भरणी, यमदेवता मे २-२ नक्षत्र. ॥१०८॥ कृत्तिकाः, बहुलाः, अग्निदेवाः ( सर्व स्त्री-म. व.) में उ-मृतिम नक्षत्र. ब्राह्मी, रोहिणी मे २ - रोहिणी नक्षत्र मृगशीर्षम्, मृगशिरः 'सू' ( पु. न. ), मार्गः, चान्द्रमसम्, मृगः से प-भृगशिर नक्षत्र, ॥१०८॥ इल्वलाः (स्त्री. म. ), [ इन्वकाः शि० ८] मे १ - भृगशिर नक्षत्रना भस्त उ५२ रडेला यांय तारामी आर्द्रा, कालिनी, रौद्री ये उ-मार्द्रा नक्षत्र. पुनर्वसू, यामकौ ॥ ११० ॥, आदित्यौ मे 3( यु. द्विव. ) पुनर्वसु नक्षत्र पुष्यः, तिष्यः, सिध्यः, गुरुदैवतः मे ४ - पुष्य नक्षत्र. सार्पी, अश्लेषा ( पु. स्त्री. ) मे २ - अश्लेष