________________
२४
. अभिधानचिन्तामणौ देवकाण्डः २ चन्द्रमाः कुमुदवान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः। 'कौमुदी-कुमुदिनी-भ-दक्षजा-रोहिणी-द्विज-निशौर्षे धी-पतिः ॥१०४ जैवातकोऽब्जश्च कला-शशै-ण-च्छाया-भृदिन्दुर्विधुरत्रिदृग्जः । राजा निशो रत्नकरौ च चन्द्रः, सोमोऽमृत-श्वेत-हिम-युतिग्लौं।१०५ षोडशोऽशः कला चिह्न, लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञान, चन्द्रिका चन्द्रगोलिका ॥१०६॥ कुमुदबान्धवः ( कैरवबन्धुः, कुमुदसुहृद् ); दशवाजी 'इन्', ( दशावः ), श्वेतवाजी 'इन्', ( श्वेताश्वः, सिताश्वः ), अमृतसूः, ( सुधासूः), तिथिप्रणीः, कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः, निशापतिः, औषधीपतिः ( ज्योस्नेशः, कुमुद्वतीशः, नक्षत्रेशः, दाक्षायणीशः, रोहणीशः, द्विजेशः, निशेशः, औषधीशः ) ॥ १०४॥, जैवातृकः, अब्जः, कलाभृत् , शशभृत् , एणभृत् , छायाभृत् , ( कलानिधिः, शशधरः, मृगला
छनः, छायाङ्कः), इन्दुः, विधुः, अत्रिदृग्जः, ( अत्रिनेत्रप्रसूतः), राजा 'अन्', निशारत्नम् , निशाकरः, (निशामणिः, रजनीकरः), चन्द्रः,सोमः, अमृतधतिः, श्वेतद्युतिः, हिमातिः, 'सुधांशुः, सितांशुः, शीतांशुः), ग्लौः 'ग्लौ', [ माः 'स्', तपाः 'स्', राजः, शुभांशुः, प्रवेतवाहनः ॥ ११॥ जणः, सृपः, राजराजः, यजतः, कृत्तिकाभवः, यज्ञराट् 'ज', औषधीगर्भः, तपसः, शयतः, बुधः॥१२॥, स्यन्दः, खसिन्धुः, सिन्धूत्थः, श्रविष्टारमणः, आकाशचमसः, पीतुः, क्लेदुः, पर्वरिः, चिक्लिदः, ॥ १७ ॥ परिज्वा 'अ', युवनः, नेमिः, चन्दिरः, स्नेहुः, एकभूः, २. ३०-४० ॥ १४॥ समुद्रनवनीतम् २०-८ 3२-यंद्र, चंद्रमा ॥ १०५ ॥ कला मे-य ने सोणभी साग. चिह्नम् , लक्षणम् , लक्ष्म 'मन्' (न.), लाञ्छनम् , अङ्कः, कलङ्कः,
अभि. ३