________________
शेषनाममालायां देवकाण्डः
५९
यज्ञनेमिर्लोहिताक्ष, एकपाद् द्विपदः कपिः ।। ७५ ।।
१०१
65
१००
१०२
903
एकङ्गो यमकीलः आसन्दः शिवकीर्तनः ।
"
१०७
१२४१०५६
१०८
1
दुवंशः श्रीवराहः, सदायोगी सुयामुनः ॥ ७६ ॥
१
४
बलभद्रे तु भद्राङ्गः, फालो गुप्तचरो बली ।
७
taratitar: पौरः शेषाहिनामभृत् ॥ ७७ ॥ लक्ष्म्यां तु भरी विष्णुशक्तिः क्षौरान्मानुषी । तु नः शिखिमृत्युर्महोत्सवः ॥ ७८ ॥
"
४
शमान्तकः सर्वधन्त्री, रागरज्जुः प्रकर्षकः ।
मनोदाही मथन, गरुडस्तु विषापहः ।। ७९ ।।
૩
पक्षिसिंहो महापक्ष, महावेगो विशालकः ।
उन्नतोशः स्वमुखभूः, शिलानी होऽहिभुक् च सः ॥ ८० ॥
[ अभि० मूलश्लोकाङ्काः २.१९-२३१ ]
૩
बुद्धे तु भगवान् योगी, बुधो विज्ञानदेशनः । महासच्च लोकनाथ, बरिन् सुनिश्चितः ॥ ८१ ॥ गुणान्धर्वगतद्वन्द्वो वचने स्यात् तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च ॥ ८२ ॥
४
४४३
ऋक्षनेमिर्लोहिताक्ष• ।। ७५ ।। गुप्तवरो बली । भद्रबलत: - भद्रवलनः ॥ ७७॥ उल्वतीशः स्वमुखसुः - सू० ।। ८० ।।