________________
४४२
४४
४
५०
५४
५
शेषनाममालाया देवकाण्डः हिरण्यनाभः श्रीगो, वृषोत्साहः सहस्रजित् । । ऊर्ध्वकर्मा यज्ञधरो, धर्मनेमिरसंयुतः ॥ ६८ ॥ पुरुषो यौनिगद्रालुः, खण्डास्यः शलिकाऽजितौ । कालकुण्ठो वरारोहः, श्रीकरो वायुवाहनः ॥६९ ॥ वर्द्धमानश्चतुर्दष्ट्रो, नृसिंहवपुरव्ययः। कपिलो भद्रकपिलः, सुषेणः संमितिब्जयः ॥ ७० ॥
अभि० मूलश्लोकाङ्काः २०५-२१९ ] ऋतुधामा वासुभद्रो, बहुरूपो, महाक्रमः । विधाता धार एकाङ्गो, वृषाशः सुवृषोऽक्षजः ॥७१ ॥ रन्तिदेवः सिन्धुवृषो, जितमन्युर्वृकोदरः। बहुशङ्गो रत्नबाहुः, पुष्पहासो महातपाः ॥७२॥ लोकनाभः सूक्ष्मनाभो, धर्मनाभः पराक्रमः । पद्महासो महाईसः, पद्मगर्भः सुरोत्तमः ॥७३॥ शतवीरो महामायो ब्रह्मनाभः सरीसृपः । वृन्दाकोऽधोमुखो धन्वी, सुधन्वा विश्वभुक् स्थिरः ॥ ७४ ॥ शतानन्द शरुश्चापि, यवनारिः प्रमर्दनः ।
GX
७६
७७
८९
॥७०॥ कृतधामा-पु..। ऋतधामा सू०।
वासुभद्रो बहुरूपो ॥७१ ॥