________________
५८
-
७०
७१
७७
२
2
६० अभिधानचिन्तामणौ देवकाण्डः २
3 पशु-प्रमथ-भूतो मापतिः पिङ्गजटे-क्षणः। पिनाक-शूल-खट्वाङ्ग गङ्गा-ऽही-न्दु-कपालभृत् ॥१९९॥ गज-पूष-पुरा-ऽनङ्ग-काला-ऽन्धक-मखाऽसुहृद् । कपर्दोऽस्य जटाजूटः, खट्वाङ्गस्तु सुखंसुणः ॥२०॥ पिनाकं स्यादाजगवमजकावं व तद्धनुः ।
ब्राह्मयाद्या मातरः सप्त, प्रमथाः पार्षदा गणाः ।।२०१॥ प्रमथपतिः, भूतपतिः, उमापतिः, (पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथः ) पिङ्गजटः ,पिङ्गेक्षणः, पिनाकभृत्, शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत, इन्दुभृत्, कपालभृत् ( पिनाकपाणिः, शूली 'इन्', खट्वाङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली ‘इन्') ॥ १८८ ॥, गजासुहृत् , पूषासुहृत् , पुरासुहृत् , अनङ्गासुहृत् , कालासुहृत् , अन्धकासुहृत् , मखासुहृत्, (गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी 'इन्', यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः) [नन्दिवर्धनः ॥४१॥, बहुरूपः, सुप्रसादः, मिहिराणः, अपराजितः, कङ्कटीकः, गुह्यगुरुः, भगनेत्रान्तकः, खरुः ॥४२॥, परिणाहः, दशबाहुः, सुभगः, अनेकलोचनः, गोपालः, 'वरवृद्धः, अहिपर्यङ्कः, पांसुचन्दनः ॥४॥, कूटकृद्, मन्दरमणिः, नवशक्तिः, महाम्बकः, कोणवादी, ‘इन्', शैलधन्वा 'अन्', विशालाक्षः, अक्षतस्वनः ॥४४॥, उन्मत्तवेषः, शबरः, "सिताङ्गः, धर्मवाहनः, महाकान्तः, वन्हिनेत्रः, स्त्रीदेहार्द्धः, नृवेष्टनः, ॥ ४५ ॥, महानादः, 'नगधारः, भूरिः, एकादशोत्तमः,
१ वरवृषः । २ पांशुचन्दनः । ३ महाम्बुकः । ४ कौणवादी ।५ शिताङ्ग ६ निराधारः-भानु० ।