________________
अभिधानचिन्तामणौ देवकाण्डः २
२४
२५
२६
२७
१०
-
१
षण्डः कपीश्वर ऊद्धलिङ्ग, एक-त्रि-दृक् भालदृगेकपादः ॥१९६॥ मुडोऽट्टहासी धनवाहनोऽहिबुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्नि-हिरण्यरेताः, शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥१९७॥ स्याद् व्योमकेशः शिपिविष्टभैरवो, दिक-कृत्तिवासा भव-नीललोहितौ। सर्वज्ञ-नाटयप्रिय-खण्डपर्शवो, महा-परा देव-नटे-श्वरा हरः ॥१९८॥
४३
५३
५४
५६
५७
उग्रः, धूर्जटिः, भीमः, भर्गः ॥ १८५ ॥, मृत्युञ्जयः, पञ्चमुखः, अष्टमूर्तिः, श्मशानवेश्मा 'अन्,' गिरिशः, गिरीशः, षण्ढः, कपर्दी ‘इन्' (पु.) ईश्वरः, ऊर्ध्वलिङ्गः, एकटक 'श्' (पृ.), त्रिहा 'श्' (५.), ( एकनेत्रः, विषमनेत्रः, ), भालदृक् 'श' (पृ.), एकपाद ॥१८६॥ मृडः, अट्टहासी 'इन्' (पृ. ) घनवाहन:-अब्दवाहनः, अहिर्बुध्नः, विरूपाक्षः, विषान्तकः, महाव्रती 'इन्' (पु.), वह्निरेताः, 'असू' (पृ.), हिरण्यरेताः 'अस्' (पु.), शिवः, अस्थिधन्वा 'अन्' (५.) पुरुषास्थिमाली 'इन्' ( ५.) ॥ १८७॥, व्योमकेशः, शिपिविष्टः, भैरवः, दिगवासाः, 'अस्', कृत्तिवासाः अस्' (दिग्वस्त्रः, चर्मवसनः,) भवः, नीललोहितः, सर्वज्ञः, नाट्यप्रियः, खण्डपशुः, महादेवः, महानटः, महेश्वरः, हरः॥१८८॥, पशुपतिः,