________________
४
५८ अभिधानचिन्तामणौ देवकाण्डः २ महापद्मश्च पद्मश्च, शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाच, चर्चाश्च निधयो नव ॥१९३॥ यक्षः पुण्यजनो राजा, गुह्यको वटवास्यपि । किन्नरस्तु किम्पुरुषस्तुरङ्गवदनो मयुः ॥१९४॥
शम्भुः शर्वः स्थाणुरीशान ईशो, रुद्रोड्डीशौ वामदेवो वृषाङ्कः। . कण्ठेकाल, शङ्करो नीलकण्ठः, श्रीकण्ठोग्रौ धूर्जटिभीम-भौ ॥१९५॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः, श्मशानवेश्मा गिरिशो गिरीशः ।
२१
निधिः ( ५. न. ) ये ४-१२, निधान ॥१८२॥ महापद्मः, पमः (५. न.), शङ्ख, मकरः, कच्छपः, मुकुन्दः, कुन्दः, नीलः, चर्चाः 'अस्' (पु.) (बैन शत्रमा नव निधिन नाभी- १ नैसर्पः, २ पाण्डुका, ३ पिङ्गलः, ४ सर्वरत्नकः, ५ महापद्मः, ६ काला, ७ महाकालः, ८ माणवः, ८ शङ्खकः) २. नव निधिनi नाम ॥१८३॥ यक्षः, पुण्यजनः, राजा 'अन्' (५. ) गुह्यकः, वटवासी 'इन्' (५.) मे ५-यक्ष. किन्नरः, किंपुरुषः,तुरङ्गवदनः, मयुः (५.) ४-निरदेव, हेवनी ति ॥ १८४ ॥ शम्भुः , शर्वः, स्थाणुः, ईशानः, ईशः, रुद्रः, उड्डीशः, वामदेवः, वृषाङ्कः-वृषलाञ्छनः, कण्ठेकालः, शङ्करः, नीलकण्ठः, श्रीकण्ठः,