________________
११
१३. . .१४
१५
• अभिधानचिन्तामणौ देवकाण्डः २ श्रीदः सितोदर कुहे-शसखाः पिशाचकीच्छावसुस्त्रिशिरऐलविलैकपिङ्गाः । पौलस्त्यवैश्रवणरत्नकरा कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥१८९॥ कैलासौका यक्ष-धन-निधि-किंपुरुषे-श्वरः ।
विमानं पुष्पकंचैत्ररथं वनं 'पुरी प्रभा ॥१९॥ अलका वस्वोकसारा सुतोऽस्य नलकूबरः । वित्तं रिक्थं स्वापतेयं, राः सारं विभवो वसु ॥१९१॥ घुम्नं द्रव्यं पृक्थ-मृक्थं, स्वमुक्णं द्रविणं धनम् । हिरण्याथी निधानं तु कुनाभिः शैवधिनिधिः ॥१९२॥ निधीश्वरः, किंपुरुषेश्वरः, ('गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः, राजराजः) [ निधनाक्षः, महासत्त्वः, प्रमोदितः : रत्नगर्भः, उत्तराशाधिपतिः, सत्यसङ्गरः ॥ ४० ॥, धनकेलिः,
सुप्रसन्नः, परिविद्धः ये ८-शे० ४१. हर्यक्षः [शि० १४] से २२-मेश्व. पुष्पकम्-धुमेनु विमान. चैत्ररथम्-शुमेर वन. प्रभा ॥१८० ॥, अलका, वस्वौकसारा [वसुप्रभा, वसुसारा शे० ४१ ] 2 3-मेरनी नगरी. नलकूबरः-मेरने। पुत्र. वित्तम्, रिक्थम्, स्वापतेयम्,राः 'रै' (पृ. स्त्री. ), सारम् (पु. न.) विभवः, वसु ( न.) ॥ १८१॥ द्युम्नम् , द्रव्यम्, पृक्थम्, ऋक'थम् , स्वम् (. न.) ऋणम्, द्रविणम्, धनम् (पु. न. ) हिरण्यम्, अर्थः स -१७-धन. निधानम् , कुनाभिः (Y.), शेवधि (Y. न.),
१ गुह्येशः-भानु० ।