________________
अभिधानचिन्तामणौ देवकाण्डः २ ६१ लघिमा वशितेशित्वं, प्राकाम्यं महिमाऽणिमा । यत्रकामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा ॥२०२॥ गौरी काली पार्वती मातृमाताऽपर्णारुद्राण्यम्बिका व्यम्बकोमा। जोटी 'इन्', 'जोटीङ्गः, अर्धकूटः, समिरः, धूम्रः, योगी 'इन्' ॥४६॥, उलन्दः, जयतः, कालः, जटाधरः, दशाव्ययः, संध्यानाटी 'इन्', रेरिहाणः, शङ्कः, कपिलाञ्जनः ॥४७॥, जगद्रोणिः, अर्धकालः, दिशांप्रियतमः, "अतलः, जगत्स्रष्टा, कटाटंकः, कटप्रः, हीरः, हृत्करः ६१-शे० ४२-४८] से ७७-२७२, भाडाव. कपर्दः, जटाजूटः, २ २ २४२नी ०४८. खट्वाङ्गः (Y. न.), सुर्खसुणः २-२४२नु सुमासन. ॥ २०० ॥ पिनाकम् (५. न. ), आजगवम् , अजकावम् [अजगवम् , अजगावम् शि० १४] मे 3-२४२नु धनुष्य. ब्राह्मी-(ब्रह्माणी, सिद्धी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, चामुण्डा ) श्राझी वगेरे ( सात ) २२४२नी भातायो (ति३५) . प्रमथाः, पार्षदा-परिषदाः, गणाः ( पु. ५.) से 3-२४२ना गये। छे. ॥२०१॥ १ लघिमा 'अन्'अत्यंत उl थवानी शत. २ वशिता-सवने १० ४२वानी शत, ३ ईशित्वम्-०१ २००१ सब आज्ञा माने तेवी शत. ४ प्रकाम्यम्-२०त प्राप्त थाय तेवी शत. ५ महिमा 'अन्' सत्यत भोटथवानी शत. ६अणिमा 'अन्'-अत्यंत नाना थवानी शति. ७ यत्रकामावसायित्वम्-वि५ पोरने अमृत३५ परिशुभा. पानी ति: ८ प्राप्तिः-पृथ्वी ७५२ २डयो भास invitना १ जोटीगः । २ भमिरः ।कपिलाञ्छनः । ४ अर्धकलः ५ अनलः-भानु ।