________________
अभिधानचिन्तामणौ देवकाण्डः २
वैवर्ण्य कालिकाऽथाश्रु, बाष्पो नेत्राम्बु रौदनम् ।
3
2
अस्रम प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥३०७॥ धृतिः सन्तोष स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । मतिर्मनीषा बुद्धिधर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥
११ १२ १३
प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः ।
१०
1
1
संवित्तिः वितिः शैमुपी दृष्टिः, सा मेधा धरणक्षमा ॥ ३०९ ॥
•
९१.
भसीनता, झिङभु. अश्रु (न.) बाष्प: (पु. न.), नेत्राम्बु (L.), रोदनम्, अस्त्रम्, अनु (न.) [ दृग्जलम्, लोतः शे० ८८] से -अश्रु, सु. ८ प्रलयः, (मूच्छ ), अचेष्टता मे २ - भूर्छा.–उपरना आह सात्त्विः लावो छे. ॥ ३०७ ॥ 33 व्यभिचारी लावोनां नाभ - १ धृतिः (स्त्री.), सन्तोषः, स्वास्थ्यम् मे उ-संतोषः, धृति २ आध्यानम्, स्मरणम्, स्मृतिः थे 3-स्मृति स्भर. ३ मतिः (स्त्री.), मनीषा, बुद्धि: (स्त्री.), धीः (स्त्री.) धिषणा, ज्ञप्तिः (स्त्री.) चेतना ॥ ३०८ ॥ प्रतिभा, प्रतिपद्, (स्त्री.), प्रज्ञा, प्रेक्षा. चित् (स्त्री.), उपलब्धिः (ail.), effarfer: (all.), aft; af: (l.) q-la, yle. मेघा-धार नारी मुद्धि ॥ ३०८ ॥ पण्डा तत्त्वने अनुसरनारी बुद्धि ज्ञानम् - भोक्ष विषय हे भोक्षवाणी मुद्धि विज्ञानम् - भोक्ष सिवाय अन्य शास्त्र- शिट्याहि विषयवाणी मुद्धि शुश्रूषा, श्रवणम्, ग्रहणम्, धारणम् ॥ ३१० ॥, ऊहः, [ऊहा शि० १८] अपोहः, अर्थविज्ञानम्, तत्त्वज्ञानम् - मा आठ गुणो युद्धिना छे. (शुश्रूषासांभवानीच्छा. श्रवणम्- सांणवु ग्रहणम् - १२ धारणम्-भूसाय नहि तेषु धारण अरवु ऊहः - युक्तिपूर्व वियावु . अपोह: - विरुद्ध पक्षनु निरा४२ ४२९. अर्थविज्ञानम् - यथावस्थित