________________
९० अभिधानचिन्तामणौ देवकाण्डः २ भीषण भैरवं घोरं, दारुणं च भयावहम् । जुगुप्सा तु घृणाऽथ स्याद्, विस्मयश्चित्रमद्भुतम् ॥ ३०३॥ चोद्याश्चर्ये शमः शान्तिः, शमयोपशमावपि । तृष्णाक्षयः स्थायिनोऽमी, रसानां कारणं क्रमात् ॥ ३०४ ॥ स्तम्भो जाडयं स्वेदो धर्मनिदाघौ पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥ रोमोद्गम उद्घषणमुल्लकसनमित्यपि । स्वरभेदस्तु कल्लत्वं, स्वरे कम्पस्तु वेपथुः ॥ ३०६ ॥ शिथीयत सेय. भयङ्करम्, प्रतिभयम्, भीमम्, भीष्मम्, भयानकम्, ॥ ३०२ ॥, भीषणम्, भैरवम्, घोरम्, दारुणम्, भयावहम् [डमरम्, आभीलम्, भासुरम् से 3-शे० ८८] मे १०-मयान, मय४२. ७ जुगुप्सा, घृणा थे २-छा, भीमस २सनो स्थायीभाव. ८ विस्मयः, चित्रम् , अद्भुतम् ॥ ३०॥, चोधम्, आश्चर्यम्, [फुल्ल कम्, मोहः, वीक्ष्यम् से 3-२० ८८] थे ५-माश्चय, महमुत, मसुतरसने। स्थायी भाव. ९ शमः, शान्तिः, शमथः, उपशमः, तृष्णाक्षयः से ५-ति, उपशम, शम-॥-तरसना स्थायी सा. ઉપર કહેલા તિ વગેરે નવ સ્થાયી ભાવે છે. અને તે સ્થાયી ભાવે अनुशार वगेरे नव रसोनु २ मने छ.॥ ३०४॥ १ स्तम्भः, जाडयम् मे २-१४४ता. २ स्वेदः, धर्मः, निदाघः 3-धाम, गरभी, ५२सेतो. ३ पुलकः (Y. न.) रोमाञ्चः , कण्टकः (. न.), रोमविकारः, रोमहर्षणम् ॥ ३०५॥, रोमोद्गमः, उद्धषणम्, उल्लकसनम्, से ८-रोमांय. ४ स्वरभेदः, कल्लत्वम् मे २-भव्यरत १२.५ कम्पः, वेपथुः (५.) मे २-४५. ॥ ३०६॥ ६ वैवर्ण्यम्, कालिका मे २