________________
४
.. अभिधीनचिन्तामणौ देवकाण्डः २ अतिहासस्त्वंनुस्यूतेऽपहासोऽकारणात्कृते। सोत्प्रासे त्वाच्छुरितक, हसन स्फुरदोष्ठके ॥ २९८ ॥ शोकः शुक शौचनं खेदः, क्रोधो मन्युः क्रुधा रुषा। कुन् कोपः प्रतिघो रोषो, रुट् चौत्साहः प्रगल्भता ॥ २९९ ॥ अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊोऽथ, वीर्य सोऽतिशयान्वितः ॥ ३०० ॥ भयं भीभीतिरातङ्क, आशङ्का साध्वसं दरः। मिया च तच्चाऽहिभयं, भूपतीनां स्वपक्षजम् ॥ ३०१॥ अदृष्टं वह्नितोयादेदृष्टं स्वपरचक्रजम् । भयङ्करं प्रतिभयं, भीमं भीष्मं भयानकम् ॥ ३०२ ॥ निरन्तर सते, अपहास-४२७ विना सते. आच्छुरितकम् બીજાને કોધ થાય. તેવું હાસ્ય, ૨ અભિપ્રાય સહિત હસવું તે. हसनम्-डे18 ३२४१॥ ३५ स्य. ॥ २८८ ॥ 3 शोकः, शुक् 'च' : (स्त्री.), शोचनम्, खेदः ये '४-४, ४२१२सन। स्थायीला१. ४ क्रोधः, मन्युः (पु.), क्रुधा, रुषा, क्रुत् 'धू' (स्त्री.), कोपः, प्रतिघः, रोषः, रुट् 'घ' (स्त्री.) मे ८-ठोध, ३५, रौद्र २सना स्थायी भाव ५ उत्साहः, प्रगल्भता ॥ २८८ ॥, अभियोगः, उद्यमः (Y. न.), प्रौढिः (स्त्री.) उद्योगः, कियदेतिका, अध्यवसायः, ऊर्जः 'सू' (न.) भेद-उत्साह. वी२२सनो स्थायी भाव. वीर्यम् ये धणे! Gals, ॥ ३०० ॥ ६ भयम, भीः (स्त्री.) भीतिः (स्त्री. आतङ्कः, आशङ्का, साध्वसम्, दरः (५. न.) भिया मे ८ लय, मयान २सन। २थायीला. अहिभयम्-२०व्याने स्वपक्षथी थ! मय. ॥ 3०१॥ अदृष्टम्-मश्रि, पाणी वगेरेथी थत लय. दृष्टम्-स्वदेश मने ५२.
।
'
x