________________
अभिधानचिन्तामणौ देवकाण्डः २
बीभत्साद्धतशान्ताश्च, रसां भावाः पुनखिधा । स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद् रतिः पुनः ॥ २९५ ॥
i
रोगोऽनुरागोऽनुतिस्तु सनं हंसः । धेरो हासका हास्यं तत्रादृष्टर दे स्मितम् ॥ २९६ ॥ वक्रोष्ठिकाऽथ 'हसितं किञ्चिद्ष्टरदाङ्कुरे । किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि ॥ २९७ ॥
"
लेहो छे. ॥ ८८ ॥ शे० ८४-८८ ] शारिका, कोणः मे २ - सारंगी | -वीला वाडवानु धनुष्याअरनु होय छे ते. शृङ्गारः (पु. न.), हास्यः, करुणः, रौद्र, वीरः, भयानकः ॥ २८४॥, बीभत्सः, अद्भुतः, शान्तः ये नव रसनां नाभ. (गौडभतभां वात्सल्यः सहित दृश रस ह्या छे.) १ स्थायिनः 'इम्' (पु. अ.), २ सात्त्विकाः (पु. अ.), ३ सञ्चारिणः 'इन्' - व्यभिचारिणः 'इन्' (यु. अ.) मे नवे रसोना ऋणु भावाः- लावो छे. नवरसोना रति वगेरे स्थायी लावो - १ रतिः (al.) || 264 II, III:, agum:, agefa:, (l.) 24 8-10 शंगाररसने। रति स्थायी भाव २ ह्रासः, हसनम्, हसः, घर्घरः, हासिका, हास्यम् ये हु-हास्य, हास्य रसना स्थायीलाव. स्मितम् ॥ २८६ ॥ वक्रोष्टिका (स्त्री, न.) मे २ -हांत न माय तेवु - हास्य, भीं भाअववु ं ते, भट्ठे हास्य हसितम् - हांतना अंकुश हेमाय वान थाय तेवु हास्य, अट्टहासः भोटा भवान्वाणु हास्य ॥ २८७ ॥ अतिहासः - अतिशय अने
तेवु हास्य. विहसितम् -