________________
अभिधान चिन्तामणौ देवकाण्डः २ पदङ्गो मुरजः सोऽङ्ग्यालिङ्गयूर्ध्वक इति त्रिधा। स्याद् यशःपटहो ढक्का, भेरी दुन्दुभिरानकः ।। २९३ ॥ पटहोऽथ शारिका स्यात्, कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः ॥ २९४ ॥ मध्यम् ( अनुगतम् ) से मध्यम गतिवानृत्यादि. ॥ २८२ ॥ मृदङ्गः, मुरजः से २-भृह, महस. ते मृगना प्रा२ छे-अङ्की 'इन्'अङ्कयः से मामा भी वारी य त भृह. आलिङ्गी 'इन्'-आलिङ्गयः को-मासिंगन प्रशने वाडी आय, आयन। २७
भृ. ऊर्ध्वकः-आभोगिकः मे युरी से भुगवडे गाडी શકાય, ઊંચા મેવાળું મૃદંગ. (નરઘા, ઘાણિયું વગેરે જવનો મધ્યભાગ नवी मातिवाणु मृ), यशःपटहः, ढक्का से २ , यशन॥९. मेरी, दुन्दुभिः (पु.), आनकः ॥ २८ ॥. पटहः ये ४-दुनि, नार-ढोस. [दर्दरः, 'कलशीमुखः से २-पाधविशेष, सूत्रकोणः, डमरुकम् २ २-उमर. पणवः, किंकणः २-२ पाविशेष, नान। ५८६, दि. ॥ ८४॥ शृङ्गवाद्यम्, शृङ्गमुखम् मे २-शिniu 2451२नुपात्रि. हुडुक्कः, तालमर्दकः २-धविशेष. काहला, कुहाला चण्डकोलाहला से 3-
शिन ॥ ८५ ॥ "द्रगडः, द्रकटः से २-शयन भाटे सने नावाने भाटे ॥तु पाचनामत. धूमलः, 'बलिः से २-देवतायन समये ॥तुवा-आसर घ251. ॥ ८६ ॥ 'क्षुण्णकम् मे-भृतनी यात्रामा ॥तु वाध - मृत्यु मते तेवी मथी तु दास. प्रियवादिका -भगति प्रसनु पाच, मगर . अर्धतूरः मे-युद्धसमयनु वाध. तभ०४ मा ॥ ८७॥ डिण्डमः, "झर्झरः, 'मइडः, तिमिला, किरिकिच्चिका, लम्बिका, टट्टरी, वेध्या, कलापूरः वगेरे वाना
१. कलसीमुखः । २. किंकिणः । ३. तालमर्दनः । १. द्रकडः । ५. व्यलि । ६. क्षणकम् । ७. झञ्झरः । ८. म१ः । ९. लुम्बिका-भानु० ।