________________
९२
४.
५
.
अभिधानचिन्तामणौ देवकाण्डः २ पण्डा तत्त्वानुगा मोक्षे, ज्ञान विज्ञानमन्यतः । शुश्रूषा श्रवणं चैवं, ग्रहणं धारणं तथा ॥ ३१० ॥ ऊहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः। जीडा लज्जा मन्दाक्षं हीखपा साऽपत्रपाऽन्यतः ॥ ३११ ॥ जाड्यं मौख्यं विषादोऽवसादः सादो विषण्णता। मदो मुन्मोहसम्भेदो व्याधिस्त्वाधी रुजाकरः ॥ ३१२ ॥ निद्रा प्रमीला शयनं, संवेश-स्वाप-संलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ ॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकाऽरती । हल्लेखोत्कलिके चाावहित्थाऽऽकारगोपनम् ॥ ३१४ ॥ मर्थनु पु. तत्त्वज्ञानम्-५२मा सान). ४ व्रीडा, लज्जा, मन्दाक्षम् (शूका), हीः (स्त्री.), त्रपा [वीडः, शूका, मन्दाक्षम् (२०० १८] मे ५-सास, शरम. अपत्रपा-मीनथी यती श२म, ear ॥ 3११ ॥ ५ जाड्यम्, मौर्ण्यम् मे २-भूता. ६ विषादः, अवसादः, सादः, विषण्णता-ये ४-मननी पी1, मेह. ७ मदः-से सभा - मिश्र न. ८ व्याधिः (पु.), आधिः, रुजाकर थे 3-भानसि पी. ॥ १२ ॥ ९ निद्रा, प्रमीला, शयनम्, संवेशः, स्वापः, संलयः, नन्दीमुखी, श्वासहेतिः (स्त्री.) तन्द्रा [तामसी २० ८०. तन्द्रिः , तन्द्री शि० १८) से ८-निद्रा, अध, तद्र. १० सुप्तम्[सुष्वापः, सुखसुप्तिका २० ८०] मे मधि निद्र. ॥ ३१॥ ११ औत्सुक्यम्, रणरणकः, उत्कण्ठा, उत्कण्ठः, आयल्लकम्, अरतिः, हल्लेखः, उत्कलिका ये ७ Sal, Sci. १२ अवहित्था (स्त्री.
.
2