________________
३३८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ त्रिरेखः षोडशावर्त्तः, शङ्खोऽथ क्षुद्रकम्बवः । शङ्खनकाः क्षुल्लकाश्च, शम्बूकास्त्वम्बुमात्रजाः ॥ १२०५ ॥ कपर्दस्तु हिरण्यः स्यात् , पणास्थिक-वराटकौ । दुर्नामा तु दीर्घकोशा,'
॥ समाप्ता द्वीन्द्रियाः॥ अथ त्रीन्द्रियानाह
पिपीलकस्तु पीलकः ॥ १२०६॥ पिपीलिका तु हीनाङ्गी, ब्राह्मणी स्थूलशीषिका । घृतेली पिङ्गकपिशाऽथोपजिह्वोपदेहिका ॥ १२०७ ॥
मे ५-. क्षुद्रकम्बवः-'क्षुद्रशङ्खाः,' शङ्खनकाः-'शङ्खनखा' क्षुल्लकाः मे 3-(पु. १.) नाना शो, शा . शम्बुकाः'शाम्बुकाः, शम्बवः' [शम्बुकाः शि० १०८ (पु. ५.)-wi उत्पन्न थयेसा शमसा, छीपो. ॥१२०५॥ कपर्दः, हिरण्यः (पु. न.), पणास्थिकः, वराटकः [श्वेतः, कपर्दकः शे० १७४] २ ४-331. दुर्नामा 'आ', दीर्घकोशा (दुःसंज्ञा) 'दुर्नाम्नी' से २-जाना આકારનું જલચર જતું.
॥इति द्वीन्द्रियजोवा समाप्ताः॥
अथ त्रीन्द्रियजीवा:पिपीलकः, पीलकः मे २-भ31, भीटी 11. ॥१२०६॥ पिपी. लिका, हीनाङ्गी से २-टीडी. ब्राह्मणी, स्थूलशीषिका से २-मोटा भाथापाजी नानी 131. घृतेली, पिङ्गकपिशा में २-धीभेत. उपजिह्वा, उपदेहिका ॥१२०७॥, वम्री, उपदीका ये ४-उधेड.