________________
३३९
... अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वघ्युपदीका रिक्षा तु, लिसा यूका तु षट्पदी । गोपालिका महाभीरुर्गोमयोत्था तु गर्दभी ॥ १२०८॥ मत्कुणस्तु कोलकुण, उदंशः किटिभो-त्कुणौ । इन्द्रगोपस्त्वग्निरजो, वैराटस्तित्तिभोऽग्निकः ॥ १२०९ ॥ कर्णजलौका तु कर्णकीटा शतपदी च सा ।
॥ उक्तास्त्रीन्द्रियाः ॥
अथ चतुरिन्द्रियानाहउर्णनाभस्तन्त्रवायो, जालिको जालकारकः ॥ १२१० ॥
रिक्षा, लिक्षा मे २-सीम. यूका, षट्पदो से २-भू. गोपालिका, महाभोरुः (स्त्री.) मे २-जीपी, यीथी. गोमयोत्था, गर्दभी से २-छाए11, गडी-. ॥१२०८॥ मत्कुणः, कोलकुणः, उद्देशः, किटिभः, उत्कुणः ये ५-भां४४. इन्द्रगोपः, अग्नि‘रजः, वैराटः, तित्तिभः, अग्निकः ये ५-४'द्रगो५, ४१२॥य, भाभyभुस-योमासाना 311. ॥१२०८॥ कर्णजलौका-'कर्णजलूका, कर्णजलौकाः-अस् ,' कर्णकीटा, शतपदी में 3-311०२१.
॥इति त्रीन्द्रियजीवाः समाप्ताः॥
अथ चतुरिन्द्रयजीवनामानिकर्णनाभः, तन्त्रवायः, 'तन्तुवायः, जालिकः, जालकारकः ॥१२१०॥,