________________
३४० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ कृमिर्मर्कटको लूता, लालास्रावोऽष्टपाच्च सः । वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः ॥ १२११ ॥ भ्रमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो, द्विरेफोऽस्य षडंहयः ॥ १२१२ ॥ भोज्यं तु पुष्प-मधुनी, खद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा, सरघा मधुमक्षिका ॥ १२१३ ॥
कृमिः, मर्कटकः, लूता, लालानावः, अष्टपाद् (पु.), [क्रिमिः, शि० १०८] मे ८-सूता-राणीया. वृश्चिकः (पु. स्त्री.), द्रुणः-'द्रोण', आली (स्त्री.), आलिः 'अलिः' द्रुतः ०० १०८] से ४-वीछी. अलम्-पीछीन। २is.. ॥१२११॥ भ्रमरः, मधुकृत् (पु.), भृङ्गः, चञ्चरीकः, शिलीमुखः, इन्दिन्दिरः, अलिः (.)-अली 'इन्' (पु.), रोलम्बः, द्विरेफः भसलः, मधुकरः शि० १०८] ये ८ (स्त्री. न.)-मभरी. मभराने ७ ५॥ डाय छे. (तथा षडंहिः, षट्पदः, षट्चरणः पोरे सभरवायॐ शहे। मने छ.) ॥१२१२॥ मभरानु मोन पुष्प-८ शने मधु-मध डाय छे. (तेथी पुष्पलिट् 'ह' मधुलिट् 'ह', पुष्पन्धयः, मधुपः, मधुव्रतः वगेरे ममरवाय: शो थाय छे.) खद्योतः, ज्योतिरिङ्गणः, [कीटमणिः, ज्योतिर्माली 'इन्', तमोमणिः, परार्बुदः, निमेषद्युत्, ध्वान्तचित्रः मे १-२० १७४१७५] मे २-भयो, 2ीमा २०५१. पतङ्गः, शलभः से २पतनियु, ती3. क्षुद्रा, सरघा, मधुमक्षिका 2 3-मधमामी. ॥१२१३॥ माक्षिकम् , मधु (न. पु.), (पौत्तिकम् , भ्रामरम् ,