________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३३७
- अथ द्वीन्द्रियानाहनीलगुः कृमिरन्तर्जः, क्षुद्रकीटो बहिर्भवः पुलकास्तूभयेऽपि स्युः, कीकसाः कृमयोऽणवः ॥ १२०२ ॥ काष्ठकीटो पुणो गण्ड्पदः किञ्चुलकः कुसूः । भूलता गण्ड्रपदी तु, शिल्यत्रपा जलौकसः ॥ १२०३ ॥ जलालोका जलूका च, जलौका जलसर्पिणी । मुक्तास्फोटोऽब्धिमण्डूकी, शुक्तिः कम्बुस्तु वारिजः ॥ १२०४ ॥
___ • अथ द्वोन्द्रियनामानिनोलगुः-नीलामुः, (५.) कृमिः थे २-२नी म४२ उत्पन्न थना२ ४२ भया. क्षुद्रकोटः (Y. स्त्री.)-१९१२ थना२ नानी 31. पुलकाः (५. ५.)-शरी२नी ३२ अने १२ थना२ नाना श्री.. कोकसाः (५. ५.-नाना ४२भिया. ॥१२०२॥ काष्टकीटः, घुणः मे २-1ो 8131. गण्डूपदः, किञ्चुलकः-'किञ्चिलकः', कुसूः (५.), भूलता-'महीलता', [किञ्चुलुकः शि० १०८] मे ४--- सिया, भाननi 11. गण्डूपदी, शिली थे २-(स्त्री.) 3mat. अस्रपाः विचका, जलौकसः 'अस्' (स्त्री. १.) ॥१२०॥, जलालोका, जलूका, जलौका, जलसर्पिणी, 'रक्तपाः' से ६-४ा. मुक्तास्फोटः, अब्धिमण्डूकी, शुक्तिः(२४ी.) मे 3-भातीनी छी५. कम्बुः (Y. न.) वारिजः, ॥१२०४॥ त्रिरेखः, षोडशावतः, शङ्खः (५. न.)
अभि. २२