________________
अभिधानचिन्तामणौ देवकाण्डः २
स्कन्दः स्वामी महासेनः, सेनानीः शिखिवाहनः ।
७
१०
६४
पाण्मातुरो ब्रह्मचारी, गङ्गो-मा- कृत्तिकासुतः ॥ २०८ ॥
१२
१३
१४
१५
द्वादशाक्ष महातेजाः कुमारः षण्मुखो गुहः ।
विशाखः शक्तिभृत् क्रौञ्च-तारकारिः शरा-ग्निभूः ॥२०९॥
१
भृङ्गी भृङ्गिरिटर्भृङ्गिरीटिर्नोडच-स्थिविग्रहः॑ ।
२
कूष्माण्ड के कैलिकिलो, नन्दीशे तण्डु - नन्दिनौ ॥२१०॥
पाणिः, ( परशुधरः ) विनायकः, द्वैमातुरः, गजास्यः, एकदन्तः, लम्बोदरः, आखुगः, ( मूषिकरथः), [पृनिगर्भः, पृश्निशृङ्गः, द्विशरीरः, त्रिधातुकः ॥ ६२॥, हस्तिमल्लः, विषाणान्तः में :शे० ६२-६३ ] मे १० - गणेश, विनाय४. ॥२०७॥ स्कन्दः, स्वामी 'अन्', महासेनः, सेनानीः शिखिवाहनः मयूररथः, षाण्मातुरः ब्रह्मचारी 'इन्', गङ्गासुतः, उमासुतः, कृत्तिकासुतः, (गाङ्गेयः, पार्वतीनन्दनः, बाहुलेयः) ॥ २०८ ॥ द्वादशाक्षः, महतेजाः 'अस्' कुमारः, षण्मुखः, गुहः, विशाखः, शक्तिभृत् - शक्तिपाणिः क्रौञ्चारिः तारकारि:, (क्रौञ्चादारणः, तारकान्तकः), शरभूः, शरजन्मा 'अन्', अग्निभूः अग्निजन्मा 'अन्', [ 'करवीरकः, सिद्धसेनः, वैजयन्तः arwad;, fentar: 24–Ão‡3] 29− (Y.) sıld'tu, ais२नो पुत्र, ॥२०८॥ भृङ्गी 'इन्', भृङ्गिरिटी: (पु.), 'भृङ्गिरीटीः, नाडीविग्रहः, अस्थिविग्रह; [चर्मी 'इन्' शे० ६४] से ५-४२नोलजीगए. कूष्माण्डकः, केलिकिलः मे २- भांड नामनो शरनो ग. नन्दीशः, तण्डुः, नन्दी 'इन्' मे 3- शेरनी नही ॥ २१०॥ द्रुहिणः, "विरिञ्चिः, दुघणः, 'विरिञ्चः, परमेष्टी 'इन्', अजः, अष्टश्रवणः, ४ भृङ्गीरीटिः । ५.
१ करचारकः । २ दिवाकरः । ३ बालवर्यः । विरञ्ची: । ६ विरञ्चः । भानु० ।