________________
अभिधानचिन्तामणौ देवकाण्डः
चामुण्डा 'चर्चिका चर्ममुण्डा मार्जारकर्णिका ।
कर्णमोटी महागन्धा, भैरवी च कपालिनी ॥ २०६ ॥
हेरम्बो गण-विनेशः, पर्युपाणिर्विनायकः ।
द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥२०७॥
२
६
3
६३
घना-ञ्जनी ॥५४॥, गान्धर्वी, 'कर्बुरा, गार्गी, सावित्री, ब्रह्मचारिणी, कोटिश्रीः, मन्दरावासा, केशी, मलयवासिनी ॥५५॥ कालायनी, विशालाक्षी, किराती, गोकुलोद्भवा, एकानसी, नारायणी शैला, शाकम्भरी, ईश्वरी ॥५६॥ प्रकीर्णकेशी, कुण्डा, नीलवस्त्रा, उग्रचारिणी, अष्टादशभुजा, पौत्री, शिवदूती, यमस्वसा ॥५७॥ सुनन्दा, विकचा, लम्बा, जयन्ती, नकुला, कुला, विलंका, नन्दिनी, नन्दा, नन्दयन्ती, निरञ्जना ॥५८॥ कालञ्जरी, शतमुखी, विकराला, करालिका, विरजाः 'सू' पुरला, 'जारी, बहुपुत्री, कुलेश्वरी ॥८॥ कैटभी, कालदमनी, "दर्दुरा, कुलदेवता, रौद्री, कुन्द्रा, महारौद्री, 'कालङ्गमा, महानिशा ॥१०॥, बलदेवस्वसा 'सृ', पुत्री, हीरी, क्षेमकरी, प्रभा, मारी, हैमवती, गोला, शिखरवासिनी भे-११७ शे० ४८-६१. दाक्षायणी, ईश्वरी शि० १५ ] मे ३२ शंडेरनी स्त्री. पार्वती. मनस्तालः मे पार्वतीनुं वाहन. विजया, जया, मे २ - पार्वतीनी सभीओ. ॥२०५॥ चामुण्डा, चर्चिका, मुण्डा, मार्जारकर्णिका, कर्णमोटी, महागन्धा, भैरवी, कपालिनी, [ महाचण्डी, चण्डमुण्डा शे० १२ ] मे ८-याभुडानां नाभ ॥ २०६ ॥ हेरम्बः गणेशः, विघ्नेशः, ( प्रमथाधिपः विघ्नराजः, पर्शु ) १ कर्बरी । २ विलज्जा । ३ पुरजा । ४ जीरी । ५ दर्दुरी । ६ कालङ्गमी - भानु० ।