________________
अभिधानचिन्तामणौ देवकाण्डः २
द्रुहिणो विरिञ्चिर्दुघणो विरिञ्चः, परमेष्ठ्यजोऽष्टश्रवणः स्वयम्भूः ।
७
१०
१२
कमनः कविः सात्त्विकवेदगर्भेौ,
Σ
१४
18
स्थविरः शतानन्द पितामह कः ॥ २११ ॥
१७
धाता विधाता विधवेधस
२२
૩ २४
पुराणो हंसगविश्वरेतसौ ।
२६
२८
प्रजापतिर्ब्रह्मचतुर्मुखो भवा
२१
ध्रुवः,
न्तक्रुज्जगत्कर्तृसरोरुहासनौ ॥२१२॥
3४
३१
२२
33
३५
शम्भुः शतधृतिः
: स्रष्टा, सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो। लोकेशो, नाभि-पद्मा-त्मभूरपि ॥२१३॥
१ पुरुषासन भानु० ।
अभि. ५
स्वयंभूः, कमनः कविः, सात्त्विकः, वेदगर्भः, स्थविरः, शतानन्दः, पितामहः, कः ॥ २११॥ धाता 'तृ' विधाता 'तृ', विधिः, वेधाः 'अस्', ध्रुवः, पुराणगः, हंसगः, ( श्वेतपत्ररथः ), विश्वरेताः 'अस्', प्रजापतिः, ब्रह्म 'अन्' ( पु. न. ) चतुर्मुखः, भवान्तकृत्, जगत्कर्त्ता 'तृ', (विश्वसृट् 'ज्' ), सरोरुहासनः ॥ २१२ ॥ शम्भुः शतधृतिः, स्रष्टा 'तृ', सुरज्येष्ठः, विरिञ्चनः, हिरण्यगर्भः, लोकेशः, नाभिभूः, पद्मभूः आत्मभूः ( नाभिजन्मा 'अन्' कमलजन्मां 'अन्', आत्मयोनिः ), [ क्षेत्रज्ञः, 'पुरुषः, सनत् से ३- २०६४ ] मे ४० well. 1122311 far,
far, जना
६५
,,