________________
अभिधानचिन्तामणौ सामान्यकाण्डः
१
२
मध्यमं माध्यमं मध्यमीयं माध्यन्दिनं च तत् ।
अभ्यन्तरमन्तराल, विचाले मध्यमन्तरे ॥ १४६० ॥
२
४
6
तुल्यः समानः सहक्षः, सरूपः सदृशः समः ।
3
११
1
साधारण-संघर्माण, संवर्णः सन्निभः सह ॥ १४६१ ।।
४
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।
७
१०
भूत-रूपोपमाः काशः संनी प्र- प्रतितः परः ॥ १४६२ ॥
3
४
५.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।
१
कक्षोपमानमर्चा तु, प्रतेर्मा यातना निधिः ॥ १४६३ ॥
४११
मध्यमीयम्, माध्यन्दिनम् [मध्यन्दिनम् शि० १३१ ] मे ४-मध्यम, पथसु. अभ्यन्तरम्, अन्तरालम्, विचालम् से 3-वस्थेनु', १२ये, भंडर, अढरनु'. मध्यम्, अन्तरम् (पु. न.) ये २-अ ंतर, अत्र अश ॥१४९०॥ तुल्यः, समानः, सदृक्षः, सरूपः, सदृशः, समः, साधारणः, सधर्मा 'अन्' (पु.), सवर्णः, सन्निभः, सहक 'श' ৭৭(7.)तुझ्य, समान ॥ १४६१ ॥ प्रख्यः प्रकारः, प्रतिमः, निभः, भूतः, रूपम्, उपमा, सङ्काशः, नीकाशः, प्रकाशः, प्रतिकाशः- 'प्रतीकाश' : २ ११શબ્દો સમાન-તુલ્ય અવાળા છે, અને તે સમાસમાં ઉત્તર પત્રમાં भावे छे.-भ-काशसंकाशाः केशाः अशपुष्पना ठेवा सह ४. चन्द्रप्रख्यं मुखम् -चंद्र वुभु ॥१४२॥ औपम्यम्, अनुकारः, अनुहारः, साम्यम्, तुला, उपमा, कक्षा, उपमानम्, (उपमितिः) मे ८- ५भा, समानपा अर्चा, प्रतिमा, प्रतियातना, प्रतिनिधिः (पु.), ॥१४६॥, प्रतिच्छाया, प्रतिच्छन्दः, प्रतिकायः,