________________
४१२
अभिधानचिन्तामणौ सामान्यकाण्डः ६
अजितानि ... छाया छन्दः कायो रूपं, बिम्बं मान कृती अपि । समर्मी स्थूणाऽयःप्रतिमा, हरिणी स्याद्धिरण्मयीं ॥ १४६४ ॥ प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।। वाम प्रसव्यं प्रतीपं, प्रतिलोममपष्ठु च ॥ १४६५ ॥ वामं शरीरेऽङ्ग संव्यमपसव्यं दक्षिणम् ।। अबाधोच्छृङ्खलोद्दामान्ययन्त्रितमनर्गलम् ॥ १४६६ ॥ निरङ्कुशे स्फुटे स्पष्टं , प्रकाशं प्रकटोल्बणे। व्यक्तं वर्तुलं तु वृत्तं, निस्तलं परिमण्डलम् ॥ १४६७ ॥
. १२
प्रतिरूपम्, प्रतिबिम्बम्, प्रतिमानम्, प्रतिकृतिः से ११-प्रतिभा, ५.छायो, प्रतिम. सूर्मी-सूमिः, स्थूणा, अयःप्रतिमा से 3-सोढानी प्रतिमा. हरिणी, हिरण्मयी थे २-सुपनी प्रतिमा. ॥१४६४॥ प्रतिकूलम्, विलोमम्, अपसव्यम्, अपष्ठुरम्, वामम्, प्रसव्यम्, प्रती. पम् , प्रतिलोमम्, अपष्टु (न.) मे ८-विपरीत, प्रतिस, सटु: ॥१४६५॥ वोमम्, सव्यम् २ २ शरीरनु । मा. अपसव्यम्, दक्षिणम् २ २-४ मा २. अबाधम, उच्छृङ्खलम्, उद्दामम्, अयन्त्रितम्, अनर्गलम् ॥१४६६॥, निरङ्कुशः निरर्गलम् २०१३१] એ અંકુશ રહિત, બાધા રેડિત, પ્રતિબંધ વિનાનું, અટકાવ રહિત. स्फुटम्, स्पष्टम्, प्रकाशम्, प्रकटम्, उल्बणम्, व्यक्तम्-'प्रव्यक्तम्', मे १-२५४. वर्तुलम्, वृत्तम् (त्र), निस्तलम्, परिमण्डलम् मे